Fundstellen

RArṇ, 11, 57.1
  hema sīsaṃ tu saṃghṛṣya rasaṃ tatra pradāpayet /Kontext
RArṇ, 11, 58.1
  tāraṃ vaṅgaṃ ca saṃghṛṣya rasaṃ tatra pradāpayet /Kontext
RArṇ, 14, 126.1
  kadācit puṭite tāre punarvaṅgaṃ pradāpayet /Kontext
RArṇ, 17, 159.1
  tilasarṣapacūrṇasya dve pale ca pradāpayet /Kontext
RRÅ, V.kh., 16, 116.2
  ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet //Kontext
RRÅ, V.kh., 17, 44.2
  sāraṃ drutirbhavetsatyam āvartyādau pradāpayet //Kontext
RRÅ, V.kh., 5, 33.2
  jīrṇe jīrṇe punardeyā evaṃ sarvāḥ pradāpayet //Kontext
RRÅ, V.kh., 7, 56.2
  pūrvā viḍavaṭī yā tu tāmekaikāṃ pradāpayet //Kontext
RRÅ, V.kh., 8, 25.1
  taccūrṇaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet /Kontext
RRÅ, V.kh., 8, 26.2
  tadvāpaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet //Kontext
RRÅ, V.kh., 8, 31.1
  agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet /Kontext
RRÅ, V.kh., 8, 31.2
  dinānte tatsamuddhṛtya drute vaṅge pradāpayet //Kontext
RRS, 11, 96.1
  dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet /Kontext