Fundstellen

BhPr, 1, 8, 118.1
  pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham /Kontext
BhPr, 1, 8, 118.2
  muñcatyagnau vinikṣiptaṃ pinākaṃ dalasañcayam //Kontext
RArṇ, 6, 4.1
  pinākaṃ darduraṃ nāgaṃ vajraṃ cābhraṃ caturvidham /Kontext
RArṇ, 6, 4.2
  pināke'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet //Kontext
RArṇ, 6, 7.1
  kuṣṭhapradaṃ pinākābhraṃ darduraṃ maraṇapradam /Kontext
RājNigh, 13, 114.1
  nīlābhraṃ darduro nāgaḥ pināko vajra ityapi /Kontext
RājNigh, 13, 115.1
  yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila /Kontext
RCūM, 10, 4.1
  pinākanāgamaṇḍūkavajram ityabhrakaṃ matam /Kontext
RCūM, 10, 5.1
  pinākaṃ pāvakottaptaṃ vimuñcati daloccayam /Kontext
RMañj, 3, 36.2
  pinākaṃ darduraṃ nāgaṃ vajramabhraṃ caturvidham /Kontext
RMañj, 3, 36.3
  dhmātaṃ vahṇau dalacayaṃ pinākaṃ visṛjatyalam //Kontext
RPSudh, 5, 5.1
  vajraṃ pinākaṃ nāgaṃ ca maṃḍūkamabhidhīyate /Kontext
RPSudh, 5, 8.1
  pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam /Kontext
RRÅ, R.kh., 6, 2.2
  pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham //Kontext
RRÅ, R.kh., 6, 3.1
  pinākādyāstrayo varjyā vajraṃ yatnātsamāharet /Kontext
RRÅ, R.kh., 6, 3.2
  muñcatyagnau vinikṣipte pināko dalasaṃcayam //Kontext
RRS, 2, 4.1
  pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam /Kontext
RRS, 2, 5.1
  pinākaṃ pāvakottaptaṃ vimuñcati daloccayam /Kontext
RSK, 2, 58.2
  pinākaṃ darduraṃ nāgaṃ vajraṃ cāgnau parīkṣayet //Kontext