Fundstellen

BhPr, 1, 8, 161.2
  śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ tathāṇḍakam //Kontext
RArṇ, 7, 103.2
  guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate //Kontext
RArṇ, 8, 86.2
  vyāpakatvena sarve ca samabhāgāstatheṣyate //Kontext
RCint, 6, 46.2
  iṣṭarasapiṣṭamataḥ kṛtaparpaṭam arpayet tadanu //Kontext
RCint, 8, 9.0
  yadi kāryam ayoyantraṃ tadā tatsāra iṣyate //Kontext
RCūM, 11, 70.2
  śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam //Kontext
RCūM, 11, 104.1
  tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate /Kontext
RCūM, 12, 12.2
  nirbhāraṃ śubhravarṇaṃ ca pravālaṃ neṣyate'ṣṭadhā //Kontext
RCūM, 14, 43.2
  rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //Kontext
RCūM, 14, 163.2
  pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //Kontext
RCūM, 16, 80.1
  tatra bālaḥ kumāraśca neṣyate tu rasāyane /Kontext
RMañj, 6, 241.2
  etatpramāṇamicchanti prasthaṃ śoṇitamokṣaṇe //Kontext
RPSudh, 7, 6.1
  māṇikyaṃ cāṣṭadhā neṣṭaṃ sacchidraṃ malinaṃ laghu /Kontext
RPSudh, 7, 12.2
  doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca //Kontext
RRS, 10, 47.2
  neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham //Kontext
RRS, 11, 64.2
  sa tāvanneṣyate dehe strīṇāṃ drāve'tiśasyate //Kontext
RRS, 3, 144.0
  tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate //Kontext
RRS, 5, 45.2
  rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //Kontext
RRS, 5, 196.2
  pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //Kontext
RSK, 2, 60.2
  sattvābhāve tu niścandraṃ raseṣviṣṭaṃ taducyate //Kontext