References

RAdhy, 1, 44.2
  śuṣkaṃ śuṣkaṃ punaḥ kṣuṇṇaṃ saṃmardyāmardya śoṣayet //Context
RAdhy, 1, 52.1
  tāvat saṃmardayed yāvat pīṭhī syān mṛkṣaṇopamā /Context
RArṇ, 11, 116.2
  tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ //Context
RArṇ, 12, 5.1
  rasaṃ saṃmardya tenaiva dināni trīṇi vārttikaḥ /Context
RArṇ, 12, 92.2
  ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam /Context
RArṇ, 12, 273.2
  uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet //Context
RArṇ, 12, 312.1
  tenodakena saṃmardya abhrakaṃ kvāthayet priye /Context
RArṇ, 14, 89.2
  ekīkṛtyātha saṃmardya krāmaṇena sahaikataḥ //Context
RArṇ, 14, 117.2
  ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam //Context
RArṇ, 14, 150.2
  ekīkṛtyātha saṃmardya vajraṃ tenaiva vedhayet //Context
RArṇ, 15, 63.5
  ekīkṛtyātha saṃmardya dhuttūrasya rasena ca /Context
RArṇ, 15, 121.2
  jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet //Context
RCint, 3, 19.3
  etatsaṃmardayettāvadyāvadāyāti piṇḍatām //Context
RCint, 3, 152.1
  maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ /Context
RCint, 7, 84.2
  saṃmardyaṃ vaṭikāḥ kāryāśchāgīdugdhena yatnataḥ /Context
RCint, 8, 46.2
  rasasya dviguṇaṃ gandhaṃ śuddhaṃ saṃmardayed dinam /Context
RCūM, 10, 19.1
  abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /Context
RMañj, 2, 11.2
  kanyānīreṇa saṃmardya dinamekaṃ nirantaram //Context
RMañj, 2, 23.2
  nimbunīreṇa saṃmardya kācakupyāṃ vipācayet //Context
RMañj, 2, 30.2
  saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt //Context
RMañj, 5, 9.1
  saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam /Context
RMañj, 6, 51.2
  dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ //Context
RMañj, 6, 123.1
  devapuṣpaṃ bāṇamitaṃ sarvaṃ saṃmardya yatnataḥ /Context
RMañj, 6, 193.2
  tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam //Context
RMañj, 6, 213.2
  khalve saṃmardayettattu śuṣkavastreṇa gālayet //Context
RPSudh, 7, 30.2
  vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena //Context
RRS, 11, 103.2
  cūrṇaiḥ sahaikaviṃśatidināni saṃmardayet samyak //Context
RRS, 2, 19.1
  kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /Context
RRS, 2, 85.2
  saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya //Context
RRS, 2, 150.2
  sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam //Context
RRS, 4, 46.1
  triguṇena rasenaiva saṃmardya guṭikīkṛtam /Context
RRS, 4, 65.1
  dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ /Context
RRS, 5, 221.1
  taddrāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam /Context
RSK, 2, 61.1
  dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt /Context