Fundstellen

RAdhy, 1, 156.3
  gāḍhaṃ liptasvasaṃśuṣko yantro 'yaṃ bhūdharo mataḥ //Kontext
RCint, 8, 34.1
  ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji /Kontext
RMañj, 2, 30.2
  saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt //Kontext
RMañj, 3, 60.1
  kharāgninā dhamedgāḍhaṃ sattvaṃ muñcanti kāntimat /Kontext
RMañj, 5, 10.1
  agniṃ prajvālayedgāḍhaṃ dviniśaṃ svāṅgaśītalam /Kontext
RMañj, 6, 149.1
  kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet /Kontext
RPSudh, 5, 17.2
  rasena marditaṃ gāḍhamabhrāṃśena tu ṭaṃkaṇam //Kontext
RRÅ, R.kh., 7, 46.2
  koṣṭhīyantre dhamedgāḍham aṅgāraiśca cirodbhavaiḥ //Kontext
RRÅ, R.kh., 8, 24.1
  nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam /Kontext
RRÅ, V.kh., 16, 15.2
  tridinaṃ mardayed gāḍhaṃ tatsamastaṃ samuddhṛtam //Kontext
RRÅ, V.kh., 16, 40.1
  tato ruddhvā dhamed gāḍhaṃ khoṭaṃ bhavati tadrasaḥ /Kontext
RRÅ, V.kh., 16, 79.2
  ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam //Kontext
RRÅ, V.kh., 17, 23.2
  yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet //Kontext
RRÅ, V.kh., 6, 68.2
  liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet //Kontext
RRÅ, V.kh., 7, 5.2
  mardayetkhalvake gāḍhaṃ tadgolaṃ vastraveṣṭitam //Kontext
RRÅ, V.kh., 7, 21.2
  chāyāśuṣkaṃ dhamedgāḍhaṃ raso bhavati khoṭatām //Kontext
RRÅ, V.kh., 7, 53.2
  liptvā ruddhvā dhamedgāḍhaṃ svarṇaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 9, 38.1
  cūrṇaṃ ruddhvā dhamed gāḍhaṃ tatkhoṭaṃ mardayetpunaḥ /Kontext
RRÅ, V.kh., 9, 97.0
  liptvā ruddhvā dhamed gāḍhaṃ divyaṃ bhavati kāñcanam //Kontext
RSK, 2, 61.1
  dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt /Kontext
ŚdhSaṃh, 2, 12, 249.1
  kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet /Kontext