BhPr, 2, 3, 221.1 |
tilataile pacedyāmaṃ yāmaṃ ca triphalājale / | Kontext |
RAdhy, 1, 37.2 |
bīyājalena sampiṣṭāt kapālī nāgasambhavā // | Kontext |
RAdhy, 1, 364.1 |
nālikerajalābho'bhūtpītatoyo hi gandhakaḥ / | Kontext |
RArṇ, 12, 114.1 |
jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati / | Kontext |
RCint, 3, 33.2 |
ācchādyāmlajalaṃ kiṃcit kṣiptvā śarāveṇa rodhayet // | Kontext |
RCint, 5, 8.1 |
paścācca pātayetprājño jale traiphalasambhave / | Kontext |
RCint, 7, 68.2 |
taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca // | Kontext |
RCint, 7, 69.1 |
rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ / | Kontext |
RCint, 7, 76.1 |
tilataile pacedyāmaṃ yāmaṃ tattraiphale jale / | Kontext |
RCint, 8, 130.1 |
talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya / | Kontext |
RCint, 8, 147.1 |
nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca / | Kontext |
RCūM, 10, 88.1 |
āṭarūṣajalasvinno vimalo vimalo bhavet / | Kontext |
RCūM, 12, 55.2 |
taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca / | Kontext |
RCūM, 12, 55.3 |
rocanābhiśca gomedaṃ vaiḍūryaṃ triphalājalaiḥ // | Kontext |
RCūM, 14, 107.1 |
yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ / | Kontext |
RCūM, 14, 129.1 |
rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam / | Kontext |
RMañj, 3, 50.2 |
dattvā puṭatrayaṃ paścāt tripuṭaṃ muśalījalaiḥ // | Kontext |
RMañj, 3, 99.2 |
taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca // | Kontext |
RMañj, 3, 100.1 |
rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ / | Kontext |
RMañj, 6, 79.2 |
khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ // | Kontext |
RMañj, 6, 172.1 |
taṇḍulīyajalaiḥ piṣṭaṃ sūtatulyaṃ ca gandhakam / | Kontext |
RPSudh, 1, 74.2 |
jaṃbīrapūrakajalairmardayedekaviṃśatim // | Kontext |
RPSudh, 3, 63.1 |
kākamācijavibhaktikājalair dhūrtajairapi jayantikādravaiḥ / | Kontext |
RPSudh, 4, 67.1 |
sāmudralavaṇaistadvallepitaṃ triphalājale / | Kontext |
RRÅ, R.kh., 5, 27.1 |
eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam / | Kontext |
RRÅ, R.kh., 7, 4.1 |
tilatailaiḥ pacedyāmaṃ yāmaṃ ca triphalājalaiḥ / | Kontext |
RRÅ, R.kh., 7, 7.1 |
tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ / | Kontext |
RRÅ, R.kh., 9, 31.1 |
kuṭṭayellohadaṇḍena peṣayettriphalājalaiḥ / | Kontext |
RRÅ, V.kh., 19, 22.2 |
tvacāriṣṭaphalānāṃ tu jalena saha peṣayet / | Kontext |
RRÅ, V.kh., 19, 138.1 |
mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet / | Kontext |
RRÅ, V.kh., 3, 86.2 |
punarnavāyāḥ kalkasthaṃ kaulatthe svedayejjale // | Kontext |
RRS, 2, 92.1 |
āṭarūṣajale svinno vimalo vimalo bhavet / | Kontext |
RRS, 4, 61.2 |
taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca / | Kontext |
RRS, 4, 61.3 |
rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ // | Kontext |
RRS, 5, 105.0 |
ciñcāphalajalakvāthādayo doṣam udasyati // | Kontext |
RRS, 5, 119.1 |
yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ / | Kontext |
RRS, 5, 165.1 |
gomūlakaśilādhātujalaiḥ samyagvimardayet / | Kontext |
RSK, 2, 61.1 |
dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt / | Kontext |
RSK, 2, 61.2 |
mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // | Kontext |
ŚdhSaṃh, 2, 11, 74.2 |
tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ // | Kontext |
ŚdhSaṃh, 2, 12, 281.1 |
lohapātre tataḥ kṣiptvā bhāvayet triphalājalaiḥ / | Kontext |