Fundstellen

RAdhy, 1, 122.1
  agastipuṣpatoye ca kumudānāṃ rasena ca /Kontext
RAdhy, 1, 123.2
  yavaciñcikātoyena plāvayitvā puṭe pacet //Kontext
RAdhy, 1, 127.1
  yavaciñcikātoyena svedayan svedayed budhaḥ /Kontext
RAdhy, 1, 139.1
  mātuliṅgakanakasyāpi vārkatoyena mardayet /Kontext
RArṇ, 11, 110.1
  palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam /Kontext
RArṇ, 15, 141.3
  palāśamūlatoyaṃ ca mardayettena sūtakam //Kontext
RArṇ, 17, 130.2
  sitārkapattratoyena puṭo varṇaprado bhavet //Kontext
RArṇ, 4, 33.2
  peṣayed vahnitoyena yāvattat ślakṣṇatāṃ gatam //Kontext
RArṇ, 6, 10.2
  agastyapuṣpatoyena kumudānāṃ rasena ca //Kontext
RArṇ, 6, 22.1
  agastyapuṣpatoyena piṣṭvā sūraṇakandake /Kontext
RArṇ, 6, 32.1
  gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ /Kontext
RArṇ, 7, 16.1
  vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇaiḥ /Kontext
RArṇ, 7, 82.2
  rājakośātakītoyaiḥ pittaiśca paribhāvayet //Kontext
RArṇ, 7, 124.2
  punaḥ kañcukitoyena bhāvitaṃ saptavāsaram //Kontext
RArṇ, 8, 27.2
  kadalīkandatoyena mardayeṭṭaṅkaṇānvitam /Kontext
RArṇ, 8, 29.2
  kapitthatoyasaṃspṛṣṭaṃ rasaṭaṅkaṇasaṃyutam /Kontext
RCint, 3, 11.1
  triphalākanyakātoyair viṣadoṣopaśāntaye /Kontext
RCint, 3, 11.2
  giridoṣaṃ trikaṭunā kanyātoyena yatnataḥ //Kontext
RCint, 3, 79.3
  dinaṃ jambīratoyena grāse grāse tv ayaṃ vidhiḥ //Kontext
RCint, 7, 109.2
  rambhātoyena vā pāko ghasraṃ vimalaśuddhaye //Kontext
RCint, 8, 32.2
  dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram //Kontext
RCint, 8, 193.1
  kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat /Kontext
RCint, 8, 193.2
  śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā //Kontext
RCint, 8, 194.2
  śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram //Kontext
RCūM, 10, 109.2
  elātoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti tat //Kontext
RCūM, 10, 132.2
  siddhaṃ ca kadalīkandatoye ca ghaṭikādvayam //Kontext
RCūM, 10, 144.2
  vyoṣabāhlīkatoyena vārāṇāmekaviṃśatim //Kontext
RCūM, 11, 27.1
  athāpāmārgatoyena satailamaricena ca /Kontext
RCūM, 11, 35.1
  svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā /Kontext
RCūM, 11, 58.1
  agastyapatratoyena bhāvitā saptavārakam /Kontext
RCūM, 14, 17.1
  vicūrṇya luṅgatoyena daradena samanvitam /Kontext
RCūM, 14, 106.1
  puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /Kontext
RCūM, 14, 141.1
  tato guggulutoyena mardayitvā dināṣṭakam /Kontext
RCūM, 14, 192.1
  prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /Kontext
RCūM, 4, 59.1
  kumārīmūlatoyena mardayedekavāsaram /Kontext
RCūM, 4, 72.1
  bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ /Kontext
RMañj, 3, 74.1
  agastipatratoyena bhāvitā saptavārakam /Kontext
RMañj, 3, 79.2
  rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye //Kontext
RMañj, 5, 50.1
  triphalādaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam /Kontext
RPSudh, 3, 54.1
  taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ /Kontext
RPSudh, 4, 38.2
  vimardya nimbutoyena tāni patrāṇi lepayet //Kontext
RPSudh, 4, 74.1
  śvetā punarnavāpatratoyena daśasaṃkhyakāḥ /Kontext
RPSudh, 6, 4.2
  kuṣmāṇḍatoyasaṃsvinnaṃ tataḥ kṣārajalena vā /Kontext
RPSudh, 7, 27.1
  yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye /Kontext
RRÅ, R.kh., 2, 36.2
  aṅkolasya jaṭātoyaiḥ piṣṭvā khalve vimardayet //Kontext
RRÅ, R.kh., 6, 37.2
  evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet //Kontext
RRÅ, R.kh., 7, 16.1
  vimalā trividhaṃ pācyā rambhātoyena saṃyutā /Kontext
RRÅ, R.kh., 9, 36.1
  tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet /Kontext
RRÅ, R.kh., 9, 39.1
  tataḥ punarnavātoyair daśamūlakaṣāyakaiḥ /Kontext
RRÅ, R.kh., 9, 39.2
  bṛhatyāśca kaṣāyairvā bījapūrasya toyataḥ //Kontext
RRÅ, V.kh., 12, 6.2
  śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai //Kontext
RRÅ, V.kh., 13, 25.1
  kadalīkaṃdatoyena mākṣikaṃ śatadhātape /Kontext
RRÅ, V.kh., 13, 31.1
  stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ /Kontext
RRÅ, V.kh., 13, 37.1
  agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /Kontext
RRÅ, V.kh., 13, 94.1
  kadalīkaṃdatoyena mardayeṭṭaṃkaṇaiḥ saha /Kontext
RRÅ, V.kh., 17, 16.1
  saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā /Kontext
RRS, 11, 98.2
  jātīmūlasya toyaṃ ca śiṃśapātoyasaṃyutam //Kontext
RRS, 11, 98.2
  jātīmūlasya toyaṃ ca śiṃśapātoyasaṃyutam //Kontext
RRS, 2, 43.1
  gandharvapattratoyena guḍena saha bhāvitam /Kontext
RRS, 2, 78.2
  siddhaṃ vā kadalīkandatoyena ghaṭikādvayam /Kontext
RRS, 2, 96.1
  vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇam /Kontext
RRS, 2, 118.1
  elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat /Kontext
RRS, 3, 38.2
  athāpāmārgatoyena satailamaricena hi //Kontext
RRS, 3, 74.1
  snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā /Kontext
RRS, 3, 77.3
  svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt //Kontext
RRS, 3, 96.1
  agastyapattratoyena bhāvitā saptavārakam /Kontext
RRS, 5, 118.2
  puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /Kontext
RRS, 5, 226.1
  prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /Kontext
RSK, 2, 61.2
  mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //Kontext
ŚdhSaṃh, 2, 12, 23.1
  nimbutoyaiḥ kāñjikairvā soṣṇakhalve vimardayet /Kontext