References

BhPr, 1, 8, 62.1
  tāramākṣikamanyattu tadbhavedrajatopamam /Context
BhPr, 2, 3, 73.1
  viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca /Context
BhPr, 2, 3, 133.1
  bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet /Context
KaiNigh, 2, 36.1
  anyattārodbhavaṃ śubhraṃ tārajaṃ rajatopamam /Context
RAdhy, 1, 52.1
  tāvat saṃmardayed yāvat pīṭhī syān mṛkṣaṇopamā /Context
RAdhy, 1, 323.2
  kṣiptvādho jvālayettāvadyāvattailopamo bhavet //Context
RAdhy, 1, 383.2
  ataḥ prāgeva saṃśuddhā haritālāmṛtopamā //Context
RArṇ, 7, 136.2
  prativāpena lohāni drāvayet salilopamam //Context
RArṇ, 7, 145.2
  nirmalāni ca jāyante harabījopamāni ca //Context
RājNigh, 13, 31.2
  hemopamā śubhā svacchā janyā rītiḥ prakīrtitā //Context
RCint, 6, 68.2
  adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaviṣopamam //Context
RCint, 8, 137.2
  paścādayasaścūrṇaṃ ślakṣṇaṃ paṅkopamaṃ kuryāt //Context
RCint, 8, 150.2
  mṛdu madhyam ardhacūrṇaṃ sikatāpuñjopamaṃ tu kharam //Context
RCūM, 10, 1.2
  tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni //Context
RCūM, 12, 9.1
  rūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam /Context
RCūM, 15, 24.2
  kañcukāḥ sapta sūtasya tābhiḥ sūto viṣopamaḥ //Context
RHT, 16, 17.1
  kṛtvāṣṭāṃgulamūṣāṃ dhūrtakusumopamāṃ dṛḍhāṃ ślakṣṇām /Context
RMañj, 5, 25.2
  aruciścittasantāpa ete doṣā viṣopamāḥ //Context
RMañj, 5, 69.2
  adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaṃ viṣopamam //Context
RMañj, 6, 279.1
  bhasma kuryādrasendrasya navārkakiraṇopamam /Context
RPSudh, 1, 28.2
  sūtake kaṃcukāḥ sapta tataścaiva viṣopamāḥ //Context
RPSudh, 3, 34.1
  supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ /Context
RPSudh, 5, 36.2
  tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param //Context
RPSudh, 5, 128.2
  tadā sīsopamaṃ satvaṃ patatyeva na saṃśayaḥ //Context
RPSudh, 7, 49.2
  yajñopavītopamaśuddhareṣās tisraśca saṃdarśayatīha śubhrāḥ //Context
RRÅ, R.kh., 4, 36.2
  tato bhinnastu saṃgrāhyo baddhaḥ syāddāḍimopamam /Context
RRÅ, R.kh., 4, 47.1
  mādhuryagauravopetaḥ tejasā bhāskaropamaḥ /Context
RRÅ, V.kh., 1, 27.2
  bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā //Context
RRÅ, V.kh., 13, 43.2
  śilāvad grāhayetsattvaṃ tālakātsphaṭikopamam //Context
RRÅ, V.kh., 18, 139.1
  dattvā dattvā dhametkhoṭaṃ jāyate bhāskaropamam /Context
RRÅ, V.kh., 20, 112.2
  loṇavatsphuṭito dhāturmṛduḥ syāt sikthakopamaḥ //Context
RRS, 11, 117.2
  cullyopari pacec cāhni bhasma syāllavaṇopamam //Context
RRS, 4, 16.1
  rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam /Context
RRS, 4, 33.2
  sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram //Context
RRS, 9, 81.2
  pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //Context
RSK, 2, 62.1
  mṛtaṃ niścandratāṃ yātamaruṇaṃ cāmṛtopamam /Context
ŚdhSaṃh, 2, 11, 97.2
  bhūyātkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet //Context