References

RArṇ, 11, 220.2
  oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati //Context
RArṇ, 12, 13.2
  tenaiva ghātayedvaṅgaṃ vaṅgaṃ tāre tu nirvahet //Context
RArṇ, 12, 34.2
  anena ghātayet sūtaṃ pañcāvasthaṃ kuru priye //Context
RArṇ, 12, 39.1
  nirgandhā jāyate sā tu ghātayettadrasāyanam /Context
RArṇ, 12, 47.2
  tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamādiśet //Context
RArṇ, 12, 54.1
  dvitīye vāsare prāpte vajraratnaṃ tu ghātayet /Context
RArṇ, 12, 67.3
  vajraṃ ca ghātayet sā tu sarvasattvaṃ ca pātayet //Context
RMañj, 2, 1.2
  athājīrṇam abījaṃ ca sūtakaṃ yastu ghātayet //Context
RRĂ…, R.kh., 6, 40.1
  sarveṣāṃ ghātitābhrāṇāmamṛtīkaraṇaṃ śṛṇu /Context