References

BhPr, 2, 3, 201.1
  tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /Context
RājNigh, 13, 49.2
  bhūtāveśabhayonmādahāriṇī vaśyakāriṇī //Context
RājNigh, 13, 63.2
  cakṣuṣyā grahaṇīchardipittasaṃtāpahāriṇī //Context
RājNigh, 13, 100.2
  kaphakāsārtihārī ca jantukrimiharo laghuḥ //Context
RājNigh, 13, 119.2
  kṣullakaḥ kaṭukas tiktaḥ śūlahārī ca dīpanaḥ //Context
RājNigh, 13, 127.1
  muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī /Context
RCint, 7, 116.1
  pariṇāmādiśūlaghnī grahaṇīkṣayahāriṇī /Context
RCūM, 11, 34.2
  snigdham uṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate //Context
RCūM, 11, 57.2
  sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca //Context
RCūM, 11, 93.2
  mūlāmaśūlajvaraśophahārī kampillako recyagadāpahārī //Context
RCūM, 14, 79.1
  muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri /Context
RMañj, 3, 34.1
  āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī /Context
RPSudh, 6, 10.2
  susnigdhamuṣṇakaṭukaṃ dīpanaṃ kuṣṭhahāri tat //Context
RRĂ…, R.kh., 8, 31.0
  buddhividyāsmṛtikaraṃ viṣahāri rasāyanam //Context
RRS, 3, 73.2
  snigdhamuṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate //Context
RRS, 3, 94.2
  sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca //Context
RRS, 3, 129.2
  mūlāmaśophajvaraśūlahārī kampillako recyagadāpahārī //Context
RRS, 4, 15.1
  muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi /Context
RRS, 5, 72.1
  muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri /Context
RSK, 2, 64.1
  vayaḥstambhakārī jarāmṛtyuhārī balārogyadhārī mahākuṣṭhahārī /Context
ŚdhSaṃh, 2, 11, 20.2
  buddhividyāsmṛtikaraṃ viṣahāri rasāyanam //Context