Fundstellen

ÅK, 1, 25, 100.2
  auṣadhājyādiyogena lohadhātvādikaṃ sadā //Kontext
BhPr, 1, 8, 12.2
  asaukhyakṛccāpi sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt //Kontext
BhPr, 1, 8, 92.1
  yogavāhī mahāvṛṣyaḥ sadā dṛṣṭibalapradaḥ /Kontext
BhPr, 1, 8, 97.2
  dehasya jāḍyaṃ giriṇā sadā syāccāñcalyato vīryahṛtiśca puṃsām /Kontext
BhPr, 1, 8, 138.2
  sidhmakṣayāsrahṛcchītaṃ sevanīyaṃ sadā budhaiḥ //Kontext
BhPr, 2, 3, 5.2
  asaukhyakāryeva sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt //Kontext
RAdhy, 1, 16.2
  sadā sūtasya jāyante sahajāḥ sapta kañcukāḥ //Kontext
RAdhy, 1, 18.1
  unmattaḥ pañcamo doṣo doṣāḥ pañca sadā rase /Kontext
RAdhy, 1, 20.1
  gajacarmāṇi dadrūṇi kurute kālikā sadā /Kontext
RAdhy, 1, 89.2
  annārthaṃ rasanā lolā niḥśaṅkaṃ saṃskṛtaḥ sadā //Kontext
RAdhy, 1, 148.2
  sūtādaṣṭaguṇaṃ lohaṃ jāraṇīyaṃ sadā budhaiḥ //Kontext
RAdhy, 1, 242.1
  nāgarājir bhavecceyam rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ /Kontext
RAdhy, 1, 267.1
  evaṃ gadyāṇamadhye ca jāryo gadyāṇakaḥ sadā /Kontext
RAdhy, 1, 378.2
  sadaivātapaśuṣkāṇi dolāyaṃtre parikṣipet //Kontext
RAdhy, 1, 437.2
  ṣoṭamadhyād ratimātraṃ yaḥ karoti sadā naraḥ //Kontext
RAdhy, 1, 459.1
  śrībhairavagaṇādhyakṣaśrīvāṇībhyo namaḥ sadā /Kontext
RAdhy, 1, 472.1
  naṣṭe naṣṭe muhuḥ kṣepyaṃ kramāt pañcāmṛtaṃ sadā /Kontext
RArṇ, 17, 165.1
  yathā lohe tathā dehe kartavyaḥ sūtakaḥ sadā /Kontext
RArṇ, 4, 12.1
  sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /Kontext
RArṇ, 6, 9.2
  tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet //Kontext
RArṇ, 6, 53.1
  raktapuṣpaiḥ sadā pūjyaṃ raktamālyānulepanaiḥ /Kontext
RCint, 3, 92.2
  tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet //Kontext
RCint, 3, 204.1
  brahmacaryeṇa vā yogī sadā seveta sūtakam /Kontext
RCint, 3, 216.1
  naivedyaṃ naiva bhuñjati karpūraṃ varjayetsadā /Kontext
RCint, 3, 218.1
  hitaṃ mudgānnadugdhājyaśālyannāni sadā yataḥ /Kontext
RCint, 8, 54.2
  niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam //Kontext
RCint, 8, 240.2
  vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //Kontext
RCint, 8, 257.2
  saṃyojya madhunāloḍya vimardyedaṃ bhajetsadā //Kontext
RCint, 8, 260.1
  dīpanaṃ kāntidaṃ puṣṭituṣṭikṛtsevināṃ sadā /Kontext
RCūM, 15, 38.1
  jīrṇe jīrṇe sadāgrāse mardanīyo rasaḥ khalu /Kontext
RCūM, 16, 45.2
  taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam //Kontext
RCūM, 3, 17.1
  kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā /Kontext
RCūM, 3, 28.1
  rasapākāvasāne hi sadāghoraṃ ca jāpayet /Kontext
RCūM, 3, 35.3
  jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī //Kontext
RCūM, 4, 101.1
  tuṣadhānyādiyogena lohadhātvādikaṃ sadā /Kontext
RHT, 15, 10.2
  jalasadṛśī bhavati sadā vāpo deyo drutāyāṃ tu //Kontext
RHT, 17, 3.2
  krāmaṇametacchreṣṭhaṃ lepe kṣepe sadā yojyam //Kontext
RHT, 17, 5.2
  krāmaṇametatkathitaṃ lepe kṣepe sadā yojyam //Kontext
RMañj, 1, 11.2
  devībhaktaḥ sadā dhīro devatāyāgatatparaḥ //Kontext
RMañj, 2, 56.2
  sevito'sau sadā dehe roganāśāya kalpate //Kontext
RMañj, 6, 177.1
  kampavātapraśāntyarthaṃ nirvāte nivasetsadā /Kontext
RMañj, 6, 218.2
  viṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //Kontext
RMañj, 6, 233.2
  bhānubhaktipravṛttānāṃ gurubhaktikṛtāṃ sadā //Kontext
RMañj, 6, 269.1
  niṣkamātraṃ sadā khādecchvetaghnendudharo rasaḥ /Kontext
RMañj, 6, 312.1
  karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /Kontext
RMañj, 6, 314.2
  vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām //Kontext
RMañj, 6, 329.2
  māṣadvayaṃ sadā khādedraso'pyarśaḥkuṭhārakaḥ //Kontext
RPSudh, 1, 4.1
  giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param /Kontext
RPSudh, 1, 21.1
  sarva ekīkṛtā eva sarvakāryakarāḥ sadā /Kontext
RPSudh, 1, 154.2
  mardanāttīkṣṇacūrṇena rañjayetsūtakaṃ sadā //Kontext
RPSudh, 1, 161.1
  samyak sūtavaraḥ śuddho dehalohakaraḥ sadā /Kontext
RPSudh, 2, 6.1
  drutibandhaḥ pañcamo'sau dehalohakaraḥ sadā /Kontext
RPSudh, 2, 11.3
  dhārito'sau mukhe sākṣādvīryastambhakaraḥ sadā /Kontext
RPSudh, 2, 16.2
  anenaiva prakāreṇa badhyate sūtakaḥ sadā //Kontext
RPSudh, 2, 23.0
  sarvasiddhikaraṃ śreṣṭhaṃ sarvakāryakaraṃ sadā //Kontext
RPSudh, 3, 8.2
  pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā //Kontext
RPSudh, 3, 9.2
  yuvatikāmavilāsavidhāyako bhavati sūtavaraḥ sukhadaḥ sadā /Kontext
RPSudh, 3, 12.2
  magadhajāmadhunā saha guñjikātrayamitaśca sadā parisevitaḥ //Kontext
RPSudh, 3, 17.0
  gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā //Kontext
RPSudh, 3, 28.1
  upari nāgarasena vilepitā ravikareṇa sadā pariśoṣitām /Kontext
RPSudh, 3, 40.2
  drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm //Kontext
RPSudh, 3, 42.0
  kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā //Kontext
RPSudh, 4, 20.1
  etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā /Kontext
RPSudh, 4, 26.1
  anenaiva prakāreṇa śodhayedrajataṃ sadā /Kontext
RPSudh, 4, 33.2
  netrarogānapi sadā kṣavajāngudajānapi //Kontext
RPSudh, 4, 34.2
  doṣajānapi sarvāṃśca nāśayedaruciṃ sadā //Kontext
RPSudh, 4, 101.1
  jāyate sarvakāryeṣu rogocchedakaraṃ sadā /Kontext
RPSudh, 5, 4.2
  kṛṣṇābhraṃ sarvarogāṇāṃ nāśanaṃ paramaṃ sadā //Kontext
RPSudh, 5, 6.1
  abhrāṇāmeva sarveṣāṃ vajramevottamaṃ sadā /Kontext
RPSudh, 5, 26.1
  mṛtaṃ vajrābhrakaṃ samyak sevanīyaṃ sadā budhaiḥ /Kontext
RPSudh, 5, 28.2
  sadyaḥ prāṇavivardhanaṃ jvaraharaṃ sevyaṃ sadā cābhrakam //Kontext
RPSudh, 5, 54.1
  kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā /Kontext
RPSudh, 5, 63.1
  āyuḥpradastridoṣaghno vṛṣyaḥ prāṇapradaḥ sadā /Kontext
RPSudh, 5, 75.2
  amlapittavibandhaghnaṃ rasāyanavaraṃ sadā //Kontext
RPSudh, 5, 78.2
  rājñāṃ sadaiva rakṣārthaṃ vidhātavyā sumudrikā //Kontext
RPSudh, 6, 64.2
  puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt //Kontext
RPSudh, 6, 75.2
  rasendrajāraṇe śastā biḍamadhye sadā hitā //Kontext
RPSudh, 7, 7.2
  bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam //Kontext
RPSudh, 7, 20.1
  sarveṣu ratneṣu sadā variṣṭhaṃ mūlyairgariṣṭhaṃ vividhaṃ hi vajram /Kontext
RPSudh, 7, 35.2
  rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt //Kontext
RPSudh, 7, 38.2
  aṣṭabhāgamiha tārakaṃ kuru sūtamatra samabhāgakaṃ sadā //Kontext
RPSudh, 7, 50.1
  karkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ /Kontext
RPSudh, 7, 51.2
  pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham //Kontext
RPSudh, 7, 58.1
  rāmaṭhaṃ lavaṇapaṃcakaṃ sadā kṣārayugmamapi cetsupeṣitam /Kontext
RRÅ, R.kh., 4, 12.1
  śoṣayecca punarvastre baddhvāveṣṭya sadā dṛḍham /Kontext
RRÅ, R.kh., 8, 91.2
  āyuṣkīrtiṃ vīryavṛddhiṃ karoti sevanātsadā //Kontext
RRÅ, V.kh., 1, 13.2
  devībhaktaḥ sadā dhīro devatāyāgatatparaḥ //Kontext
RRÅ, V.kh., 1, 15.2
  nirālasāḥ svadharmajñāḥ sadājñāparipālakāḥ //Kontext
RRÅ, V.kh., 10, 57.2
  mūṣālepaṃ tu sarvatra jāraṇe yojayetsadā //Kontext
RRÅ, V.kh., 13, 104.2
  dvaṃdvitaṃ vajrabījaṃ ca bhāvitaṃ sārayetsadā //Kontext
RRÅ, V.kh., 4, 163.2
  deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā //Kontext
RRÅ, V.kh., 8, 1.2
  takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet //Kontext
RRS, 5, 20.2
  asaukhyakāraṃ ca sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti //Kontext
RRS, 5, 148.3
  tasmāt kāntaṃ sadā sevyaṃ jarāmṛtyuharaṃ nṛṇām //Kontext
RRS, 7, 10.3
  kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā //Kontext
RRS, 7, 25.0
  rasapākāvasānaṃ hi sadāghoraṃ ca jāpayet //Kontext
RRS, 7, 37.2
  jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī //Kontext
RSK, 2, 64.2
  mṛto meghakaḥ sarvarogeṣu yojyaḥ sadā sūtarājasya vīryeṇa tulyaḥ //Kontext
ŚdhSaṃh, 2, 12, 179.1
  māhiṣājyena saṃmiśraṃ niṣkārdhaṃ bhakṣayetsadā /Kontext
ŚdhSaṃh, 2, 12, 205.2
  triṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //Kontext