Fundstellen

BhPr, 2, 3, 100.1
  dāḍimasya dalaṃ piṣṭvā taccaturguṇavāriṇā /Kontext
RAdhy, 1, 439.2
  jarakīśadalānīva teṣāṃ patrāṇi kārayet //Kontext
RArṇ, 17, 41.2
  taṃ nāgaṃ vāhayettāre yāvaddhemadalaṃ bhavet //Kontext
RArṇ, 17, 61.2
  śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet //Kontext
RArṇ, 17, 89.0
  uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu //Kontext
RArṇ, 5, 7.2
  etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ /Kontext
RArṇ, 8, 75.1
  nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha /Kontext
RArṇ, 9, 9.1
  ekaviṃśatiparyāyaṃ devadālīdaladravaiḥ /Kontext
RArṇ, 9, 16.1
  koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ /Kontext
RCint, 8, 182.1
  kebukatālakarīrān vārtākupaṭolaphaladalasametān /Kontext
RCūM, 11, 23.1
  kṣārāmlatailasauvīravidāhidvidalaṃ tathā /Kontext
RCūM, 11, 60.2
  kāravellīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet //Kontext
RCūM, 11, 68.1
  añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ /Kontext
RCūM, 14, 61.2
  tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam //Kontext
RCūM, 14, 98.1
  ciñcāphaladalakvāthādayo doṣamudasyati /Kontext
RCūM, 14, 214.1
  ūrdhvasthālīgataṃ tailaṃ nāgavallīdale kṣipet /Kontext
RCūM, 14, 214.2
  tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset //Kontext
RCūM, 14, 224.1
  sampiṣyottaravāruṇyā peṭakāryā dalānyatha /Kontext
RMañj, 6, 72.2
  nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ //Kontext
RMañj, 6, 255.2
  saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ //Kontext
RMañj, 6, 281.2
  vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam //Kontext
RMañj, 6, 299.1
  dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare /Kontext
RMañj, 6, 303.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ /Kontext
RPSudh, 3, 41.1
  vighaṭayedatha lohasudarviṇā tadanu mocadalopari ḍhālyate /Kontext
RPSudh, 3, 56.2
  praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt //Kontext
RPSudh, 3, 56.2
  praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt //Kontext
RPSudh, 5, 23.1
  nāgavallīdalarasairvaṭamūlatvacā tathā /Kontext
RRÅ, R.kh., 3, 22.2
  kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet //Kontext
RRÅ, R.kh., 4, 43.1
  drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ /Kontext
RRÅ, R.kh., 6, 12.2
  evaṃ markadalair veṣṭyaṃ deyaṃ vā mocasampuṭe //Kontext
RRÅ, R.kh., 6, 33.1
  dhānyābhraṃ ṭaṃkaṇaṃ tulyaṃ gomūtraistulasīdalaiḥ /Kontext
RRÅ, R.kh., 8, 87.1
  vāsācirciṭayoḥ kṣāre vāsādale vighaṭṭayet /Kontext
RRÅ, V.kh., 1, 58.1
  pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt /Kontext
RRÅ, V.kh., 10, 13.1
  kharparasthe drute nāge brahmabījadalāni hi /Kontext
RRÅ, V.kh., 10, 21.1
  dalānāṃ caiva bījānāṃ piṣṭīstambhe viśeṣataḥ /Kontext
RRÅ, V.kh., 10, 77.1
  bhāvayenniculakṣāraṃ devadālīdaladravaiḥ /Kontext
RRÅ, V.kh., 10, 79.1
  kośātakīdalarasairbhāvayeddinasaptakam /Kontext
RRÅ, V.kh., 15, 54.2
  veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ //Kontext
RRÅ, V.kh., 19, 35.1
  rambhāgarbhadalenaiva madhyamāṃguṣṭhatarjanī /Kontext
RRÅ, V.kh., 20, 12.2
  jalakumbhyā dalairmūṣāṃ kṛtvā tatra kṣipettu tat //Kontext
RRÅ, V.kh., 3, 55.3
  taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 3, 58.1
  patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ /Kontext
RRS, 11, 127.2
  ānūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale /Kontext
RRS, 3, 35.1
  kṣārāmlatailasauvīravidāhi dvidalaṃ tathā /Kontext
RRS, 3, 99.2
  kāravallīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet //Kontext
RRS, 4, 10.1
  kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam /Kontext
RRS, 5, 233.1
  saṃpeṣyottaravāruṇyāḥ peṭakāryā dalānyatha /Kontext
RSK, 2, 65.1
  kṣārāmlaṃ dvidalaṃ varjyaṃ karkoṭikāravellakam /Kontext
ŚdhSaṃh, 2, 12, 53.2
  guḍaṃ gadyāṇakaṃ caiva tulasīdalayugmakam //Kontext