Fundstellen

KaiNigh, 2, 73.2
  cakṣuṣyaṃ pravaraṃ grāhi tadvat srotoñjanaṃ matam //Kontext
KaiNigh, 2, 97.2
  saindhavaṃ pravaraṃ teṣāṃ madhuraṃ rasapākayoḥ //Kontext
RArṇ, 9, 14.3
  saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ //Kontext
RPSudh, 4, 111.2
  jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham //Kontext
RSK, 2, 61.2
  mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //Kontext