References

BhPr, 1, 8, 18.1
  snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam /Context
BhPr, 1, 8, 19.2
  dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam //Context
BhPr, 1, 8, 24.1
  japākusumasaṅkāśaṃ snigdhaṃ mṛdu ghanakṣamam /Context
BhPr, 1, 8, 25.1
  kṛṣṇaṃ rūkṣam atistabdhaṃ śvetaṃ cāpi ghanāsaham /Context
BhPr, 2, 3, 43.1
  guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam /Context
BhPr, 2, 3, 44.2
  dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam //Context
BhPr, 2, 3, 53.1
  japākusumasaṅkāśaṃ snigdhaṃ guru ghanakṣamam /Context
BhPr, 2, 3, 54.1
  kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham /Context
RājNigh, 13, 34.2
  ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam //Context
RājNigh, 13, 177.1
  yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam /Context
RCūM, 14, 175.1
  yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /Context
RRS, 5, 206.1
  tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /Context
RSK, 2, 15.1
  mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ /Context