Fundstellen

BhPr, 1, 8, 19.2
  dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam //Kontext
BhPr, 2, 3, 44.2
  dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam //Kontext
RAdhy, 1, 37.1
  kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā /Kontext
RAdhy, 1, 38.1
  saptasaptadinaiḥ piṣṭātsūtān naśyanti kañcukāḥ /Kontext
RAdhy, 1, 41.1
  saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai /Kontext
RAdhy, 1, 203.2
  rasābhyakte tayoḥ pīḍā naśyatyandhaśca paśyati //Kontext
RArṇ, 1, 15.2
  dharme naṣṭe kuto dharmaḥ dharme naṣṭe kutaḥ kriyā //Kontext
RArṇ, 1, 15.2
  dharme naṣṭe kuto dharmaḥ dharme naṣṭe kutaḥ kriyā //Kontext
RArṇ, 1, 16.1
  kriyānaṣṭe kuto yogaḥ yoge naṣṭe kuto gatiḥ /Kontext
RArṇ, 1, 16.1
  kriyānaṣṭe kuto yogaḥ yoge naṣṭe kuto gatiḥ /Kontext
RArṇ, 1, 16.2
  gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana //Kontext
RArṇ, 1, 16.2
  gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana //Kontext
RArṇ, 11, 205.2
  capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇam //Kontext
RArṇ, 11, 214.2
  tasya janma jarā vyādhirnaśyatyeva na saṃśayaḥ //Kontext
RArṇ, 12, 33.2
  naṣṭacchāyo hy adṛśyaśca trailokyaṃ ca bhramedrasaiḥ //Kontext
RArṇ, 12, 343.2
  naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ //Kontext
RArṇ, 6, 106.1
  sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ /Kontext
RArṇ, 7, 15.2
  naśyanti yojanaśate kas tasmāllohavedhakaraḥ //Kontext
RCint, 3, 225.2
  sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ //Kontext
RCint, 8, 98.2
  lauhavyāpannaśyati vivardhate jāṭharo vahṇiḥ //Kontext
RCūM, 10, 137.2
  mākṣīkasattvasammiśraṃ nāgaṃ naśyati niścitam //Kontext
RCūM, 14, 144.1
  niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ /Kontext
RMañj, 3, 68.2
  naśyanti jaṅgamaviṣāṇyaśeṣāṇi na saṃśayaḥ //Kontext
RMañj, 4, 29.2
  vidyaiṣā smṛtimātreṇa naśyante sapta japtena toyena prokṣayet kālacoditam //Kontext
RMañj, 6, 123.2
  mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī //Kontext
RPSudh, 6, 47.1
  snānaṃ kuryāduṣasyevaṃ kaṇḍūḥ pāmā ca naśyati /Kontext
RRS, 11, 60.2
  yena yena hi cāñcalyaṃ durgrahatvaṃ ca naśyati /Kontext
RRS, 2, 82.2
  mākṣīkasattvasaṃmiśraṃ nāgaṃ naśyati niścitam //Kontext
RRS, 5, 168.2
  niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ //Kontext
RSK, 3, 4.2
  te naśyanti viṣe datte śīghraṃ vātakaphodbhavāḥ //Kontext