Fundstellen

BhPr, 2, 3, 174.1
  adhasthaṃ ca mṛtaṃ sūtaṃ gṛhṇīyāttaṃ tu mātrayā /Kontext
BhPr, 2, 3, 226.1
  evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā /Kontext
RCint, 3, 193.2
  sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā //Kontext
RCint, 3, 195.1
  tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā /Kontext
RCint, 6, 40.2
  anayormātrā yuktyanusāriṇī tato mriyata iti śeṣaḥ //Kontext
RCint, 7, 30.1
  prathame sārṣapī mātrā dvitīye sarṣapadvayam /Kontext
RCint, 7, 37.1
  mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam /Kontext
RCint, 8, 4.1
  mātrāvṛddhiḥ kāryā tulyāyāmupakṛtau kramādviduṣā /Kontext
RCint, 8, 4.2
  mātrāhrāsaḥ kāryo vaiguṇye tyāgasamaye ca //Kontext
RCint, 8, 113.1
  pañcapalādirmātrā tadabhāve tadanusārato grāhyam /Kontext
RCint, 8, 160.2
  stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam //Kontext
RCint, 8, 233.0
  mātrā palaṃ tvarddhapalaṃ syātkarṣaṃ tu kanīyasī //Kontext
RCūM, 10, 26.2
  bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā //Kontext
RMañj, 4, 23.1
  mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam /Kontext
RMañj, 6, 5.1
  mātrādhikaṃ na seveta rasaṃ vā viṣam auṣadham /Kontext
RMañj, 6, 5.2
  tryādhibaddhaṃ ca koṣṭhaṃ ca vīkṣya mātrāṃ prayojayet //Kontext
RMañj, 6, 119.1
  mātrā caṇakamānā tu vaṭikeyaṃ prakīrtitā /Kontext
RMañj, 6, 188.2
  ayamagnikumārākhyo raso mātrāsya raktikā //Kontext
RMañj, 6, 202.2
  mātrātiriktānyapi sevitāni yāmadvayājjārayati prasiddhaḥ //Kontext
RPSudh, 2, 85.2
  aṣṭasaṃskāritaṃ sūtaṃ tasminnikṣipya mātrayā //Kontext
RRÅ, R.kh., 1, 21.1
  mātrā yuktiḥ kvacinnāsti sampradāyo na ca kvacit /Kontext
RRÅ, V.kh., 1, 76.2
  mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ //Kontext
RRÅ, V.kh., 12, 82.1
  mātrā yuktir yathāpūrvaṃ seyaṃ nirmukhajāraṇā /Kontext
RRÅ, V.kh., 15, 74.1
  pūrvavad dvaṃdvayogena mātrāpākaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 2, 3.2
  amātrāyāṃ samā mātrā vijñeyā rasakarmaṇi //Kontext
RRS, 2, 41.1
  bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā /Kontext
RRS, 2, 72.1
  kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam /Kontext
RRS, 5, 62.3
  rase rasāyane tāmraṃ yojayedyuktamātrayā //Kontext
RRS, 5, 187.1
  madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā /Kontext
RSK, 3, 5.1
  śreṣṭhamadhyāvarā mātrā aṣṭaṣaṭkacaturyavāḥ /Kontext
ŚdhSaṃh, 2, 12, 260.1
  lohaṃ kramavivṛddhāni kuryādetāni mātrayā /Kontext