References

RArṇ, 10, 33.2
  ṣaṭsiddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ //Context
RArṇ, 10, 34.1
  ṣaḍyavairekaguñjā syāt ṣaḍguñjāścaikamāṣakaḥ /Context
RArṇ, 12, 274.2
  taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā /Context
RCint, 6, 67.1
  yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ /Context
RCint, 7, 29.1
  yavāṣṭakaṃ bhavedyāvadabhyastaṃ tilamātrayā /Context
RCint, 7, 32.2
  yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt //Context
RCint, 7, 33.2
  yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān //Context
RCūM, 10, 70.1
  tattadrogānupānena yavamātraṃ niṣevitam /Context
RCūM, 11, 75.2
  bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā //Context
RCūM, 16, 45.1
  jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam /Context
RMañj, 4, 18.2
  yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt //Context
RMañj, 4, 19.2
  yavamātraṃ graset svastho guñjāmātraṃ tu kuṣṭhavān //Context
RPSudh, 3, 38.1
  rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā /Context
RPSudh, 6, 60.2
  yavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ //Context
RRĂ…, R.kh., 4, 24.1
  saptāhānte samuddhṛtya yavamānaṃ jvarāpaham /Context
RRS, 11, 2.2
  ṣaṭsiddhārthena deveśi yavastvekaḥ prakīrtitaḥ //Context
RRS, 11, 3.1
  ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate /Context
RRS, 11, 5.1
  ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ /Context
RRS, 11, 5.2
  ekā guñjā yavaiḥ ṣaḍbhirniṣpāvastu dviguñjakaḥ //Context
RRS, 3, 123.1
  bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā /Context
RSK, 3, 5.1
  śreṣṭhamadhyāvarā mātrā aṣṭaṣaṭkacaturyavāḥ /Context