Fundstellen

RArṇ, 10, 40.2
  ekādaśaguṇe 'mle 'smin ṣoḍaśāṃśairvimarditam //Kontext
RArṇ, 11, 34.2
  abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet //Kontext
RArṇ, 11, 44.2
  ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ //Kontext
RArṇ, 11, 50.2
  tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //Kontext
RArṇ, 11, 67.2
  ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ //Kontext
RArṇ, 11, 114.2
  ṣoḍaśāṃśena tadgrāsamaṅgulyā mardayecchanaiḥ //Kontext
RArṇ, 11, 115.1
  ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ /Kontext
RArṇ, 11, 179.2
  daśaṣoḍaśabhāgena dvāviṃśāṃśena ca kramāt //Kontext
RArṇ, 12, 224.2
  tena nāgaṃ pratīvāpya ṣoḍaśāṃśena sambhavet //Kontext
RArṇ, 13, 12.1
  abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam /Kontext
RArṇ, 14, 100.2
  ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet //Kontext
RArṇ, 14, 110.1
  ṣoḍaśāṃśena tenaiva śulvavedhaṃ pradāpayet /Kontext
RArṇ, 17, 98.1
  tālaṣoḍaśabhāgena śulvapattrāṇi lepayet /Kontext
RArṇ, 17, 163.1
  ghoṣākṛṣṭaṃ tu yat śulvaṃ ṣoḍaśāṃśena yojayet /Kontext
RArṇ, 8, 84.2
  vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ //Kontext
RCūM, 14, 137.2
  pradrāvya kharpare vaṅgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet //Kontext
RCūM, 15, 37.2
  mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye //Kontext
RHT, 18, 68.1
  nirbījaṃ samajīrṇe pādaikenaiva ṣoḍaśāṃśena /Kontext
RHT, 5, 32.1
  aṣṭāṃśaṃ tu tadardhe ṣoḍaśāṃśaṃ tadardhanirvyūḍhe /Kontext
RHT, 6, 12.2
  chedīva ṣoḍaśāṃśādata ūrdhvaṃ durjaro grāsaḥ //Kontext
RPSudh, 1, 90.2
  biḍena ṣoḍaśāṃśena kṣudhito jāyate rasaḥ //Kontext
RRÅ, V.kh., 12, 56.1
  athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam /Kontext
RRÅ, V.kh., 12, 71.2
  śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam //Kontext
RRÅ, V.kh., 15, 12.1
  rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet /Kontext
RRÅ, V.kh., 18, 144.1
  mṛtavajraṃ ṣoḍaśāṃśaṃ tasminsūte vinikṣipet /Kontext
RRÅ, V.kh., 18, 150.2
  ṣoḍaśāṃśena sūtasya samukhasya tu cārayet //Kontext
RRÅ, V.kh., 6, 111.2
  evaṃ viṃśapuṭaiḥ pakvaṃ tadabhraṃ ṣoḍaśāṃśakam //Kontext