References

RCint, 7, 45.3
  garbhiṇībālavṛddheṣu na viṣaṃ rājamandire //Context
RCint, 8, 214.2
  vṛddho'pi taruṇaspardhī na ca śukrasya saṃkṣayaḥ //Context
RCint, 8, 240.2
  vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //Context
RMañj, 6, 314.2
  vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām //Context
RPSudh, 4, 20.3
  yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate /Context
RRÅ, R.kh., 1, 3.2
  vādināṃ kautukārthāya vṛddhānāṃ dehasiddhaye //Context
RRÅ, R.kh., 1, 5.2
  vādināṃ vādakhaṇḍe ca vṛddhānāṃ ca rasāyane //Context
RRS, 11, 104.2
  bālamadhyamavṛddhāsu yojyā vijñāya tatkramāt /Context
RSK, 3, 8.1
  gurviṇībālavṛddheṣu na viṣaṃ rājamandire /Context