References

BhPr, 1, 8, 37.1
  nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti /Context
BhPr, 1, 8, 176.2
  sarvebhyaḥ sarvadā deyāḥ puruṣā vīryavardhanāḥ //Context
BhPr, 1, 8, 201.2
  vaiśyaṃ kuṣṭhavināśāya śūdraṃ dadyādvadhāya hi //Context
BhPr, 2, 3, 88.1
  nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti /Context
RAdhy, 1, 23.1
  yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam /Context
RAdhy, 1, 24.1
  muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram /Context
RAdhy, 1, 173.2
  yatkiṃciddīyate tasya rasoparasavātakaḥ //Context
RAdhy, 1, 176.1
  tatkṣaṇād amaratvaṃ ca khecaratvaṃ dadāti ca /Context
RAdhy, 1, 428.2
  vaktraṃ sūtasya jāyeta dattaṃ sarvaṃ ca jīryati //Context
RArṇ, 11, 51.2
  grāso rasasya dātavyaḥ sasattvasyābhrakasya ca //Context
RArṇ, 11, 132.2
  muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake //Context
RArṇ, 12, 61.2
  rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru //Context
RArṇ, 12, 78.2
  dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye //Context
RArṇ, 12, 79.2
  nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti ca /Context
RArṇ, 12, 234.1
  mayā saṃjīvanī vidyā dattā codakarūpiṇī /Context
RArṇ, 14, 22.2
  hrīṃ hrīṃ huṃ raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me //Context
RājNigh, 13, 111.2
  pāraṃ dadāti yasmāt tasmād ayameva pāradaḥ kathitaḥ //Context
RājNigh, 13, 196.2
  yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ //Context
RājNigh, 13, 201.2
  tasyākṣamālā japatāṃ datte koṭiguṇaṃ phalam //Context
RCint, 7, 42.1
  tāvaddadyādajādugdhaṃ yāvad vāntirna jāyate /Context
RCint, 8, 122.2
  śaktyanurūpaṃ dadyād dvijāya saṃtoṣiṇe guṇine //Context
RCint, 8, 183.1
  śākaṃ praheyamakhilaṃ stokaṃ rucaye tu vāstukaṃ dadyāt /Context
RCint, 8, 230.2
  tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam //Context
RCint, 8, 247.1
  bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ /Context
RCūM, 14, 206.1
  takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye /Context
RCūM, 14, 220.2
  sasaṃbhaktaṃ tathā pathyaṃ dātavyaṃ śākavarjitam //Context
RCūM, 15, 26.2
  anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet //Context
RCūM, 15, 27.1
  dvādaśaitān mahādoṣān apanīya rasaṃ dadet /Context
RCūM, 16, 38.1
  aṣṭamāṃśaprakāreṇa deyaṃ grāsaṃ dvitīyakam /Context
RCūM, 16, 43.1
  amunā kramayogena grāso deyastṛtīyakaḥ /Context
RCūM, 16, 56.1
  palaiścaturbhirdātavyo grāsaḥ ṣaṣṭho'pi pūrvavat /Context
RCūM, 16, 61.1
  grāsastu saptamo deyo vāradvitayayogataḥ /Context
RCūM, 16, 66.1
  tataścaivāṣṭamo grāso dātavyaḥ samabhāgataḥ /Context
RCūM, 16, 84.1
  jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ /Context
RCūM, 4, 2.2
  yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ //Context
RHT, 18, 46.2
  puṃstvāderucchrāyaprado bhūtvā bhogāndatte //Context
RHT, 6, 19.1
  evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ /Context
RMañj, 6, 34.2
  pathyaṃ mṛgāṅkavaddeyaṃ śayītottānapādataḥ //Context
RMañj, 6, 74.2
  vāñchitaṃ bhojanaṃ dadyāt kuryāccandanalepanam //Context
RMañj, 6, 80.2
  gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca //Context
RMañj, 6, 107.2
  dadhyodanaṃ sitāyuktaṃ dadyāttakraṃ sajīrakam //Context
RMañj, 6, 108.1
  pāne pānaṃ sitāyuktaṃ yadīcchati tadā dadet /Context
RMañj, 6, 114.1
  dadyātkaṇāmākṣikābhyāṃ kāmalākṣayapāṇḍuṣu /Context
RMañj, 6, 141.2
  pathyaṃ dugdhaudanaṃ deyaṃ dadhibhaktaṃ ca bhojanam //Context
RMañj, 6, 173.3
  anupānena dātavyo raso'yaṃ meghaḍambaraḥ //Context
RPSudh, 1, 88.1
  paścād dvātriṃśabhāgena dātavyaṃ bījamuttamam /Context
RPSudh, 1, 89.1
  rasādaṣṭamabhāgena dātavyaṃ bhiṣaguttamaiḥ /Context
RPSudh, 1, 113.1
  grāsamāne punardeyaṃ abhrabījamanuttamam /Context
RPSudh, 7, 18.2
  doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ //Context
RPSudh, 7, 25.2
  vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam //Context
RPSudh, 7, 25.2
  vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam //Context
RRÅ, R.kh., 1, 23.1
  śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā /Context
RRÅ, R.kh., 9, 60.2
  āyurvīryaṃ balaṃ datte pāṇḍumehādikuṣṭhanut /Context
RRÅ, V.kh., 1, 2.2
  saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ //Context
RRÅ, V.kh., 1, 5.1
  datte śivapadaṃ siddhiṃ sādhakānāṃ mahottamām /Context
RRÅ, V.kh., 1, 6.2
  saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ //Context
RRÅ, V.kh., 1, 39.1
  rasadīkṣā śivenoktā dātavyā sādhakāya vai /Context
RRÅ, V.kh., 1, 48.1
  tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam /Context
RRÅ, V.kh., 1, 50.2
  yathāśaktyātha śiṣyeṇa dātavyā gurudakṣiṇā //Context
RRÅ, V.kh., 12, 36.2
  tatsarvaṃ koṭiguṇitaṃ datte śrī bhairavī dhruvam //Context
RRÅ, V.kh., 14, 13.1
  dvātriṃśāṃśaṃ tato grāsaṃ dattvā cāryaṃ ca jārayet /Context
RRÅ, V.kh., 14, 16.1
  caturthāṃśaṃ tato grāsaṃ grāsaṃ deyaṃ samaṃ punaḥ /Context
RRÅ, V.kh., 14, 16.2
  jīrṇe jīrṇe samaṃ deyamevaṃ jāryaṃ ca ṣaḍguṇam //Context
RRÅ, V.kh., 17, 73.2
  tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //Context
RRÅ, V.kh., 18, 157.1
  pādāṃśaṃ pakvabījaṃ tu dattvā cāryaṃ ca mardayet /Context
RRÅ, V.kh., 19, 127.2
  deyaḥ pūrvavadvartakīkṛtaḥ /Context
RRÅ, V.kh., 2, 1.2
  nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam //Context
RRÅ, V.kh., 20, 61.1
  grāso deyo yathāśaktyā pūrvavanmārayetpunaḥ /Context
RRÅ, V.kh., 20, 103.2
  yadā na grasate tasmādvaṭī deyā punaḥ punaḥ //Context
RRÅ, V.kh., 20, 109.2
  yadā na grasate tasmād vaṭī deyā punaḥ punaḥ //Context
RRÅ, V.kh., 20, 129.2
  sarvavadgrasate datte guhyākhyaṃ yogamuttamam //Context
RRÅ, V.kh., 4, 163.2
  deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā //Context
RRS, 8, 2.2
  yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ //Context
RSK, 3, 8.2
  rasāyanarate dadyādghṛtakṣīrahitāśine //Context
ŚdhSaṃh, 2, 12, 54.2
  pathyaṃ dugdhaudanaṃ deyaṃ viṣamaṃ śītapūrvakam //Context
ŚdhSaṃh, 2, 12, 67.2
  sudugdhabhaktaṃ dadyācca jāte'gnau sāṃdhyabhojane //Context
ŚdhSaṃh, 2, 12, 74.1
  dānaṃ dattvā dvighaṭikāmadhye grāhyo rasottamaḥ /Context
ŚdhSaṃh, 2, 12, 77.1
  uśīravāsakakvāthaṃ dadyātsamadhuśarkaram /Context
ŚdhSaṃh, 2, 12, 95.1
  sarpiṣā madhunā vāpi dadyāddoṣādyapekṣayā /Context
ŚdhSaṃh, 2, 12, 127.1
  yadā tāpo bhavettasya madhuraṃ tatra dīyate /Context