Fundstellen

ÅK, 1, 25, 32.1
  tadā nirutthaṃ mantavyaṃ rajataṃ ca bhiṣagvaraiḥ /Kontext
RArṇ, 11, 3.2
  yāvanna jāryate sūtaḥ tāvattu na ca nirvṛtiḥ //Kontext
RArṇ, 11, 159.2
  jagadutpāṭitaṃ tena kailāso'pi ca cūrṇitaḥ //Kontext
RArṇ, 14, 73.2
  anena kramayogena vahennāgaṃ ca ṣaḍguṇam //Kontext
RArṇ, 14, 142.2
  catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet //Kontext
RArṇ, 14, 154.1
  haṭhāgnau vajramūṣāyāṃ dṛḍhavajrā milanti ca /Kontext
RArṇ, 7, 65.2
  ye guṇāḥ pārade proktāste caivātra bhavantviti //Kontext
RArṇ, 7, 96.0
  evaṃ coparasāḥ proktāḥ śṛṇu lohānyataḥ param //Kontext
RArṇ, 7, 115.0
  snuhīkṣīrasamāyogāt vaṅgaṃ cāvāpayettataḥ //Kontext
RArṇ, 7, 153.1
  paribālaṃ tu yallohaṃ tathā ca malayodbhavam /Kontext
RājNigh, 13, 38.1
  syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt /Kontext
RHT, 5, 46.2
  mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca //Kontext
RHT, 5, 58.2
  garbhadrutyā rahitaṃ biḍayogairjarati garbhe ca //Kontext
RPSudh, 4, 21.1
  rūpyaṃ ca trividhaṃ proktaṃ khanijaṃ sahajaṃ tathā /Kontext
RRÅ, V.kh., 6, 119.2
  piṣṭvā kārpāsapatrāṇi tatkalkena ca lepayet //Kontext
RRS, 10, 80.2
  pañcāmlakaṃ samuddiṣṭaṃ taccoktaṃ cāmlapañcakam //Kontext