Fundstellen

ÅK, 2, 1, 187.2
  japākusumasaṅkāśo haṃsapādo mahottamaḥ //Kontext
RArṇ, 11, 209.1
  taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari /Kontext
RArṇ, 12, 46.1
  tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam /Kontext
RArṇ, 12, 49.1
  tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam /Kontext
RArṇ, 7, 17.2
  sattvaṃ candrārkasaṃkāśaṃ prayacchati na saṃśayaḥ //Kontext
RArṇ, 7, 42.2
  indragopakasaṃkāśaṃ sattvaṃ patati śobhanam //Kontext
RPSudh, 4, 41.0
  cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak //Kontext
RRÅ, R.kh., 7, 28.1
  bhaṅge suvarṇasaṃkāśo 'ntaḥ kṛṣṇo bahiśchaviḥ /Kontext
RRÅ, V.kh., 13, 69.0
  śaṃkhakundendusaṃkāśaṃ sattvaṃ vaikrāṃtajaṃ bhavet //Kontext
RRÅ, V.kh., 13, 74.2
  iṃdragopakasaṃkāśaṃ sattvaṃ muñcati śobhanam //Kontext
RRÅ, V.kh., 14, 92.2
  śaṃkhakuṃdendusaṃkāśaṃ tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 56.3
  śaṃkhakundendusaṃkāśaṃ tāraṃ bhavati śobhanam //Kontext