Fundstellen

BhPr, 1, 8, 113.1
  purā vadhāya vṛtrasya vajriṇā vajram uddhṛtam /Kontext
BhPr, 1, 8, 115.1
  tadvajraṃ vajrajātatvād abhram abhraravodbhavāt /Kontext
BhPr, 1, 8, 121.2
  vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet //Kontext
RArṇ, 12, 274.1
  tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ /Kontext
RArṇ, 12, 311.3
  kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ //Kontext
RArṇ, 12, 314.1
  ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca /Kontext
RArṇ, 12, 330.3
  kṣipecchailāmbumadhyasthaṃ gulikā vajravadbhavet //Kontext
RArṇ, 12, 337.2
  vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ /Kontext
RArṇ, 12, 370.3
  śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ //Kontext
RPSudh, 5, 29.1
  yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā /Kontext
RPSudh, 6, 34.2
  saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca //Kontext
RRĂ…, R.kh., 5, 12.2
  bhasmībhavati tadvajraṃ vajravatkurute tanum //Kontext