References

RājNigh, 13, 31.1
  śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī /Context
RājNigh, 13, 53.1
  suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ /Context
RājNigh, 13, 118.2
  mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā //Context
RājNigh, 13, 148.1
  snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca /Context
RājNigh, 13, 161.1
  gauraraṅgaṃ jalākrāntaṃ vakraṃ sūkṣmaṃ sakoṭaram /Context
RājNigh, 13, 165.2
  avyaṅgaṃ bahuraṅgaṃ śṛṅgāri marakataṃ śubhaṃ bibhṛyāt //Context
RājNigh, 13, 170.1
  sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam /Context
RPSudh, 6, 11.2
  yā lepitā śvetavastre raṅgabandhakarī hi sā //Context
RRĂ…, V.kh., 19, 17.1
  proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak /Context