References

ÅK, 1, 26, 201.2
  sattvānāṃ pātanārthāya patitānāṃ viśuddhaye //Context
BhPr, 1, 8, 16.1
  dvitīyād apatannetrād aśrubindustu vāmakāt /Context
RAdhy, 1, 134.2
  utplutyotplutya bāhye ca mūṣāyāḥ patati dhruvam //Context
RAdhy, 1, 174.2
  kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat //Context
RArṇ, 11, 118.2
  tato garbhe patatyāśu jārayet tat sukhena tu //Context
RArṇ, 17, 103.2
  puṭaṃ dattvā tu yantreṇa sattvaṃ patati śobhanam //Context
RCint, 3, 152.2
  yantrottamena gurubhiḥ pratipāditena svalpairdinairiha patati na vismayadhvam //Context
RCint, 4, 7.2
  sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca //Context
RCint, 5, 15.2
  tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Context
RCint, 7, 78.3
  puṭetpātālayantreṇa sattvaṃ patati niścitam //Context
RCint, 8, 94.2
  patanti candratārāśca mithyā cedahamabruvam //Context
RCūM, 10, 7.1
  utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam /Context
RCūM, 10, 121.2
  vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet //Context
RCūM, 10, 124.1
  patitaṃ sthālikānīre sattvamādāya yojayet /Context
RCūM, 11, 89.1
  kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt /Context
RCūM, 15, 8.1
  nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat /Context
RCūM, 15, 12.1
  pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat /Context
RCūM, 15, 14.2
  apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ //Context
RCūM, 5, 91.2
  agninā tāpito nālāt toye tasmin patatyadhaḥ //Context
RHT, 10, 9.1
  na patati tāvatsatvaṃ bhastrānte na yāvad raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam /Context
RHT, 10, 9.1
  na patati tāvatsatvaṃ bhastrānte na yāvad raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam /Context
RHT, 10, 11.1
  tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam /Context
RHT, 10, 17.1
  koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati /Context
RHT, 13, 8.1
  na patati yadi ghanasatvaṃ garbhe no vā dravanti bījāni /Context
RHT, 2, 15.2
  saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ //Context
RHT, 4, 5.1
  nādhaḥ patati na cordhvaṃ tiṣṭhati yantre bhaved anudgārī /Context
RHT, 4, 12.2
  devamukhatulyamamalaṃ patitaṃ satvaṃ tathā vindyāt //Context
RHT, 4, 13.1
  yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati /Context
RHT, 4, 19.1
  bahalaṃ suvarṇavarṇaṃ niculapuṭaiḥ patati pañcabhiḥ satvam /Context
RHT, 5, 1.1
  yadi ghanasatvaṃ garbhe na patati no vā dravanti bījāni /Context
RKDh, 1, 1, 61.1
  patanti yena tadyantraṃ siddhasārākhyam īritam /Context
RMañj, 3, 15.1
  tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet /Context
RPSudh, 1, 15.0
  pradhāvitaḥ sūtavaraścaturṣu kakupsu bhūmau patito hi nūnam //Context
RPSudh, 1, 55.1
  yāmatritayaparyaṃtaṃ adhaḥ patati pāradaḥ /Context
RPSudh, 1, 129.2
  evaṃ saṃjāritaṃ bījaṃ rasamadhye patatyalam //Context
RPSudh, 5, 44.2
  patatyevamasaṃdigdhaṃ satyaṃ guruvaco yathā //Context
RPSudh, 5, 86.1
  vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ /Context
RPSudh, 5, 128.2
  tadā sīsopamaṃ satvaṃ patatyeva na saṃśayaḥ //Context
RRÅ, R.kh., 2, 39.2
  prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ //Context
RRÅ, R.kh., 5, 8.2
  tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Context
RRÅ, R.kh., 7, 47.1
  trivāraṃ dhamanād eva sattvaṃ patati nirmalam /Context
RRÅ, R.kh., 7, 49.1
  puṭe pātālayantreṇa satvaṃ patati niścitam /Context
RRÅ, V.kh., 10, 9.2
  patanti tāni svīkṛtya khyāto'yaṃ lohaparpaṭaḥ //Context
RRÅ, V.kh., 13, 28.3
  ruddhvā dhmāte patetsattvaṃ śukasaṃnibhaṃ śubham //Context
RRÅ, V.kh., 4, 60.2
  yathā na patate tasmiñjalaṃ dhūlistu rakṣayet /Context
RRS, 11, 46.1
  saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau /Context
RRS, 2, 7.1
  utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam /Context
RRS, 2, 57.1
  tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /Context
RRS, 2, 68.2
  tatraiva patate sattvaṃ vaikrāntasya na saṃśayaḥ //Context
RRS, 2, 97.2
  sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ //Context
RRS, 2, 153.2
  vaṅgābhaṃ patitaṃ sattvaṃ samādāya niyojayet /Context
RRS, 2, 158.2
  patitaṃ sthālikānīre sattvamādāya yojayet //Context
RRS, 3, 166.2
  kramāt pītaṃ ca raktaṃ ca sattvaṃ patati śobhanam //Context
RSK, 3, 10.2
  phenaugho vyākulatvācca phūtkārātpatitaḥ kṣitau //Context
RSK, 3, 14.1
  tadā dhanvantarerhastādamṛtaṃ patitaṃ bhuvi /Context