Fundstellen

ÅK, 1, 26, 205.2
  dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu //Kontext
RAdhy, 1, 83.2
  tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet //Kontext
RAdhy, 1, 107.1
  bījapūrasya sadvṛntaṃ protsārya kuru randhrakam /Kontext
RAdhy, 1, 196.1
  kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet /Kontext
RAdhy, 1, 283.1
  tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ /Kontext
RAdhy, 1, 285.1
  nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam /Kontext
RAdhy, 1, 297.2
  karparaṃ pakvam ānīya gartāḥ kāryāstvanekaśaḥ //Kontext
RAdhy, 1, 300.1
  karpareṣu navīneṣu gartānkṛtvātha hīrakān /Kontext
RAdhy, 1, 314.1
  teṣu kāryā yatnena gartakāḥ /Kontext
RPSudh, 10, 33.1
  prādeśamātraṃ kartavyaṃ dvāraṃ tasyopari dhruvam /Kontext
RRÅ, V.kh., 19, 53.2
  chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet //Kontext
RRÅ, V.kh., 19, 89.2
  tasya mūrdhni bilaṃ kuryāttatraiva navaguggulum //Kontext
RRS, 10, 36.1
  dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu /Kontext