Fundstellen

RArṇ, 14, 60.2
  guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet //Kontext
RMañj, 6, 16.1
  pippalīdaśakairvāpi madhunā lehayed budhaḥ /Kontext
RMañj, 6, 170.1
  madhunā lehayeccānu kuṭajasya phalatvacam /Kontext
RMañj, 6, 180.1
  māṣaikamārdrakadrāvair lehayed vātanāśanam /Kontext
RMañj, 6, 238.2
  dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut //Kontext
RPSudh, 4, 44.1
  lehayenmadhusaṃyuktam anupānair yathocitaiḥ /Kontext
RPSudh, 4, 50.1
  lehitaṃ vallamātraṃ hi jarāmṛtyuvināśanam /Kontext
RPSudh, 5, 99.2
  vallamātraṃ ca madhunā lehayet vyoṣasaṃyutaṃ //Kontext
RSK, 3, 14.2
  tasmin sarvairlehyamāne darbhair jihvā dvidhā kṛtā //Kontext
ŚdhSaṃh, 2, 12, 82.1
  madhunā lehayecchardihikkākopopaśāntaye /Kontext
ŚdhSaṃh, 2, 12, 85.1
  taccūrṇaṃ madhunā lehyamathavā navanītakaiḥ /Kontext
ŚdhSaṃh, 2, 12, 119.1
  madhunā lehayeccānu kuṭajasya phalaṃ tvacam /Kontext
ŚdhSaṃh, 2, 12, 232.1
  māṣaikamārdrakadrāvairlehayedvātanāśanam /Kontext