Fundstellen

ÅK, 1, 25, 84.2
  svarūpasya vināśena piṣṭitvāpādanaṃ hi yat //Kontext
ÅK, 1, 26, 173.1
  kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Kontext
BhPr, 2, 3, 256.1
  guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham /Kontext
RAdhy, 1, 262.2
  tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet //Kontext
RAdhy, 1, 448.2
  satvena dravarūpeṇa bhṛtā dhāryā ca kumpikā //Kontext
RArṇ, 10, 13.1
  jalago jalarūpeṇa tvarito haṃsago bhavet /Kontext
RArṇ, 10, 13.2
  malago malarūpeṇa sadhūmo dhūmago bhavet //Kontext
RArṇ, 10, 29.2
  baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ //Kontext
RArṇ, 12, 207.2
  rasarūpā mahāghorā asiddhānāṃ tu chedinī //Kontext
RArṇ, 14, 35.1
  sarvajñaḥ sarvakartā ca sūkṣmarūpo nirañjanaḥ /Kontext
RArṇ, 14, 36.1
  svacchandagamano bhūtvā viśvarūpo bhavennaraḥ /Kontext
RArṇ, 14, 55.1
  varṣairdvādaśabhiḥ sākṣāt rudrarūpastu jāyate /Kontext
RArṇ, 7, 32.0
  kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ //Kontext
RArṇ, 7, 125.2
  tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate //Kontext
RCint, 4, 37.2
  pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam //Kontext
RCint, 7, 18.2
  śvadaṃṣṭrārūpasaṃsthānā yamadaṃṣṭreti socyate //Kontext
RCint, 8, 211.2
  āmavātaṃ sarvarūpaṃ jihvāstambhaṃ galagraham //Kontext
RCūM, 10, 22.1
  rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam /Kontext
RCūM, 10, 77.2
  tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam //Kontext
RCūM, 10, 146.2
  nānārūpān jvarān ugrān āmadoṣaṃ visūcikām //Kontext
RCūM, 11, 54.2
  khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate //Kontext
RCūM, 14, 4.2
  tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat //Kontext
RCūM, 3, 8.2
  manthānaḥ peṣaṇī khalvā droṇīrūpāśca vartulāḥ //Kontext
RCūM, 5, 122.1
  kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Kontext
RHT, 15, 2.2
  paripakvaṃ niculapuṭairnirlepaṃ bhavati rasarūpam //Kontext
RKDh, 1, 1, 37.3
  tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam //Kontext
RKDh, 1, 1, 186.1
  kulālabhāṇḍarūpā yā dṛḍhaiva paripācitā /Kontext
RPSudh, 1, 98.1
  sauvarcalena saṃdhmātaṃ rasarūpaṃ prajāyate /Kontext
RPSudh, 10, 1.2
  tasmādyantrasya rūpāṇi darśanīyāni śāstrataḥ //Kontext
RPSudh, 10, 25.1
  pakvamūṣā kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Kontext
RPSudh, 5, 30.2
  dhmāpitaṃ koṣṭhikāyantre sattvarūpaṃ prajāyate //Kontext
RPSudh, 6, 23.1
  pañcānāmapi nāmavarṇaguṇavadrūpāṇi samyagvidhau /Kontext
RRÅ, R.kh., 1, 12.2
  mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ //Kontext
RRÅ, R.kh., 1, 33.2
  sarvebhyaḥ sarvasarvebhyo namaste'stu rudrarūpebhyaḥ //Kontext
RRÅ, V.kh., 17, 9.0
  saptāhānnātra saṃdeho rasarūpā drutirbhavet //Kontext
RRÅ, V.kh., 17, 21.1
  ruddhvā dhmāte dravatyeva rasarūpaṃ na saṃśayaḥ /Kontext
RRÅ, V.kh., 17, 21.2
  ityevaṃ rasarūpaṃ ca jāyate naiva saṃśayaḥ //Kontext
RRÅ, V.kh., 17, 50.0
  jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati //Kontext
RRÅ, V.kh., 17, 52.2
  tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam //Kontext
RRÅ, V.kh., 17, 59.2
  tiṣṭhanti rasarūpāṇi sarvalohāni nānyathā //Kontext
RRÅ, V.kh., 9, 25.3
  jāyate divyarūpāḍhyaṃ jāṃbūnadasamaprabham //Kontext
RRÅ, V.kh., 9, 130.2
  jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam //Kontext
RRS, 10, 27.1
  kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Kontext
RRS, 2, 26.2
  rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam //Kontext
RRS, 2, 128.2
  tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam //Kontext
RRS, 3, 50.0
  gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //Kontext
RRS, 5, 5.2
  tanmerurūpatāṃ yātaṃ suvarṇaṃ sahajaṃ hi tat //Kontext
RRS, 5, 23.1
  himālayādikūṭeṣu yadrūpaṃ jāyate hi tat /Kontext
RRS, 7, 8.1
  kaṇḍaṇī peṣaṇī svalpā droṇīrūpāśca vartulāḥ /Kontext
RSK, 3, 16.1
  āhlādinī buddhirūpā yoge mantre ca siddhidā /Kontext