Fundstellen

RArṇ, 11, 177.1
  tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam /Kontext
RArṇ, 12, 56.1
  taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru /Kontext
RArṇ, 14, 77.2
  pakvabījasya bhāgaikaṃ bhāgaikaṃ drutasūtakam /Kontext
RArṇ, 16, 44.2
  pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet //Kontext
RArṇ, 16, 57.2
  pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham //Kontext
RArṇ, 8, 17.2
  kalpitaṃ rañjitaṃ pakvamiti bhūyastridhā bhavet //Kontext
RArṇ, 8, 20.3
  pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet //Kontext
RArṇ, 8, 50.0
  bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu //Kontext
RArṇ, 8, 87.0
  pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam //Kontext
RRÅ, V.kh., 10, 1.1
  lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam /Kontext
RRÅ, V.kh., 10, 3.2
  pakvabījamidaṃ khyātaṃ svarṇaśeṣaṃ samāharet //Kontext
RRÅ, V.kh., 10, 4.2
  pūrvavatsvarṇaśeṣaṃ tu grāhyaṃ syātpakvabījakam //Kontext
RRÅ, V.kh., 10, 5.3
  evaṃ daśaguṇaṃ sattvaṃ vāhyaṃ syātpakvabījakam //Kontext
RRÅ, V.kh., 10, 8.2
  evaṃ pañcapuṭaiḥ pakvaṃ drute svarṇe tu vāhayet /Kontext
RRÅ, V.kh., 10, 8.3
  dhameddaśaguṇaṃ yāvat tāvat syāt pakvabījakam //Kontext
RRÅ, V.kh., 10, 20.2
  pakvabījasya vārāṃstrīn rañjitaṃ jāyate śubham //Kontext
RRÅ, V.kh., 10, 24.3
  trisaptadhā pakvabījaṃ rañjate jāyate śubham //Kontext
RRÅ, V.kh., 12, 10.2
  pādāṃśakaṃ pakvabījaṃ dattvāmlairmardayeddinam //Kontext
RRÅ, V.kh., 12, 13.2
  drāvitaṃ nālamūṣāyāṃ pakvabījarasānvitam //Kontext
RRÅ, V.kh., 12, 64.1
  pūrvavat pakvabījena sāraṇādi yathākramam /Kontext
RRÅ, V.kh., 14, 1.1
  sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena /Kontext
RRÅ, V.kh., 14, 40.1
  pādāṃśaṃ pakvabījaṃ ca cārayitvātha jārayet /Kontext
RRÅ, V.kh., 14, 41.1
  tridhātha pakvabījaṃ tu sārayitvātha jārayet /Kontext
RRÅ, V.kh., 14, 44.2
  cāryaṃ jāryaṃ krameṇaiva pakvabījaṃ caturguṇam //Kontext
RRÅ, V.kh., 15, 50.2
  asya sūtasya pādāṃśaṃ pakvabījaṃ sucūrṇitam /Kontext
RRÅ, V.kh., 15, 52.1
  evaṃ bījaṃ samaṃ jāryaṃ pakvaṃ vā rañjane kramāt /Kontext
RRÅ, V.kh., 15, 60.2
  rañjitaṃ pakvabījaṃ ca śuddhaṃ tāmraṃ ca hāṭakam //Kontext
RRÅ, V.kh., 15, 64.1
  gaṃdhena yanmṛtaṃ nāgaṃ pakvabījasya sādhanam /Kontext
RRÅ, V.kh., 15, 87.2
  pakvabījaṃ tato jāryaṃ dvātriṃśadguṇitaṃ kramāt //Kontext
RRÅ, V.kh., 15, 92.1
  tatastaṃ pakvabījena sāritaṃ jārayet kramāt /Kontext
RRÅ, V.kh., 15, 100.1
  tadrasaṃ bhāgamekaṃ tu pakvabījasya ṣoḍaśa /Kontext
RRÅ, V.kh., 15, 110.2
  samaṃ jāryaṃ punaḥ jāryaṃ pakvabījena vai kramāt //Kontext
RRÅ, V.kh., 15, 116.2
  pakvabījaṃ samāṃśaṃ ca jārayedabhrasatvavat //Kontext
RRÅ, V.kh., 15, 126.2
  tatastu pakvabījena sārayejjārayettridhā //Kontext
RRÅ, V.kh., 16, 26.1
  tatastu pakvabījena saptaśṛṅkhalikākramāt /Kontext
RRÅ, V.kh., 16, 35.2
  tatsāryaṃ pakvabījena yathā pūrvaṃ krameṇa vai //Kontext
RRÅ, V.kh., 16, 53.1
  mārayet pakvabījāni tridhā taṃ jārayet kramāt /Kontext
RRÅ, V.kh., 16, 62.2
  tatrasthaṃ pakvabījena jārayetsaptaśṛṅkhalaiḥ //Kontext
RRÅ, V.kh., 16, 83.1
  tadrasaṃ pakvabījena sārayetpūrvavattridhā /Kontext
RRÅ, V.kh., 16, 119.2
  sārayet pakvabījena pūrvavajjārayet kramāt //Kontext
RRÅ, V.kh., 18, 60.2
  tatastaṃ pakvabījena sārayejjāraṇātrayam //Kontext
RRÅ, V.kh., 18, 69.2
  sārayet pakvabījena tridhā taṃ jārayetpunaḥ //Kontext
RRÅ, V.kh., 18, 76.2
  tridhātha pakvabījena sārayet pūrvavat kramāt //Kontext
RRÅ, V.kh., 18, 80.2
  jārayettriguṇā yāvat pakvabījena cāthavā //Kontext
RRÅ, V.kh., 18, 93.2
  tatastaṃ pakvabījena sārayetsāraṇātrayam //Kontext
RRÅ, V.kh., 18, 143.1
  samukhasya rasendrasya pakvabījaṃ samāṃśakam /Kontext
RRÅ, V.kh., 18, 150.1
  pakvabījasya cūrṇaṃ tu pūrvavaccābhiṣekitam /Kontext
RRÅ, V.kh., 18, 152.2
  tadvad dvādaśabhāgena pakvabījaṃ tu tasya vai //Kontext
RRÅ, V.kh., 18, 154.1
  tatastasyāṣṭamāṃśena pakvabījaṃ tu dāpayet /Kontext
RRÅ, V.kh., 18, 157.1
  pādāṃśaṃ pakvabījaṃ tu dattvā cāryaṃ ca mardayet /Kontext
RRÅ, V.kh., 18, 158.2
  evaṃ caturguṇe jīrṇe pakvabīje tu pārade /Kontext
RRÅ, V.kh., 5, 27.2
  pakvabījamidaṃ siddhaṃ tattatkarmaṇi yojayet //Kontext
RRÅ, V.kh., 5, 30.1
  pūrvoktapakvabījena vedhayedaṣṭavargakam /Kontext
RRÅ, V.kh., 7, 104.2
  pakvabījaṃ bhavettattu drutasūte samaṃ dinam //Kontext
RRÅ, V.kh., 9, 61.1
  pakvabījasya patrāṇi tulyānyetena lepayet /Kontext
RRÅ, V.kh., 9, 117.2
  athāsya drutasūtasya jārayetpakvabījakam //Kontext
RRÅ, V.kh., 9, 119.1
  jāritaṃ tattridhā sāryaṃ pakvabījena vai kramāt /Kontext
RRÅ, V.kh., 9, 131.2
  kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte //Kontext