Fundstellen

ÅK, 1, 26, 140.1
  sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ /Kontext
ÅK, 1, 26, 141.1
  dhūpayantramidaṃ devi nandinā parikīrtitam /Kontext
BhPr, 1, 8, 107.1
  śvetadvīpe purā devyā krīḍantyā rajasāplutam /Kontext
RArṇ, 1, 3.2
  praṇamya śirasā devī pārvatī paripṛcchati //Kontext
RArṇ, 1, 4.1
  śrīdevyuvāca /Kontext
RArṇ, 1, 7.3
  sādhu pṛṣṭaṃ tvayā devi bhaktānāṃ hitakāmyayā //Kontext
RArṇ, 1, 9.2
  piṇḍe tu patite devi gardabho'pi vimucyate //Kontext
RArṇ, 1, 17.1
  śrīdevyuvāca /Kontext
RArṇ, 1, 20.2
  tatra devi sthiraṃ piṇḍaṃ yatra sthairye rasaḥ prabhuḥ //Kontext
RArṇ, 1, 21.1
  acirājjāyate devi śarīram ajarāmaram /Kontext
RArṇ, 1, 22.1
  satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam /Kontext
RArṇ, 1, 25.2
  na sidhyati raso devi pibanti mṛgatṛṣṇikām //Kontext
RArṇ, 1, 32.1
  śrīdevyuvāca /Kontext
RArṇ, 1, 34.2
  dvayośca yo raso devi mahāmaithunasambhavaḥ //Kontext
RArṇ, 1, 35.1
  svairataḥ sambhavāddevi pāradaḥ kīrtito mahaḥ /Kontext
RArṇ, 1, 36.1
  sūto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ /Kontext
RArṇ, 1, 50.1
  śvāno'yaṃ jāyate devi yāvat janmasahasrakam /Kontext
RArṇ, 10, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 10, 7.2
  taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet /Kontext
RArṇ, 10, 9.0
  evaṃ pañcavidhā devi rasabhedā nirūpitāḥ //Kontext
RArṇ, 10, 14.1
  anyā jīvagatirdevi jīvo'ṇḍādiva niṣkramet /Kontext
RArṇ, 10, 23.2
  vasubhaṇṭādibhirdevi rasarājo na hīyate //Kontext
RArṇ, 10, 30.0
  śṛṇu devi pravakṣyāmi karmayogasya vistaram //Kontext
RArṇ, 10, 35.1
  dvātriṃśatpalakaṃ devi śubhaṃ tu parikīrtitam /Kontext
RArṇ, 10, 41.2
  dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā //Kontext
RArṇ, 10, 44.2
  tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam //Kontext
RArṇ, 10, 50.0
  kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ //Kontext
RArṇ, 10, 59.3
  svedanāddīpito devi grāsārthī jāyate rasaḥ //Kontext
RArṇ, 11, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 11, 3.1
  mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu /Kontext
RArṇ, 11, 4.1
  khallastu pīṭhikā devi rasendro liṅgamucyate /Kontext
RArṇ, 11, 14.1
  śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam /Kontext
RArṇ, 11, 16.2
  nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ //Kontext
RArṇ, 11, 18.3
  marditaṃ carate devi seyaṃ samukhajāraṇā //Kontext
RArṇ, 11, 22.1
  anena sakalaṃ devi cāraṇāvastu bhāvayet /Kontext
RArṇ, 11, 29.1
  gṛhītvā devi dhānyāmlamamlavargeṇa saṃyutam /Kontext
RArṇ, 11, 35.2
  navavāraṃ tato devi lohapātre tu jārayet //Kontext
RArṇ, 11, 45.1
  catuḥṣaṣṭiguṇaṃ devi dvātriṃśadguṇameva vā /Kontext
RArṇ, 11, 47.2
  sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ //Kontext
RArṇ, 11, 48.1
  nāgābhraṃ devi vaṅgābhraṃ tīkṣṇābhraṃ bhāskarābhrakam /Kontext
RArṇ, 11, 48.2
  tārābhraṃ devi hemābhraṃ rasagarbheṇa jārayet //Kontext
RArṇ, 11, 72.1
  jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ /Kontext
RArṇ, 11, 79.1
  kumārastu raso devi na samartho rasāyane /Kontext
RArṇ, 11, 79.2
  yauvanastho raso devi kṣamo dehasya rakṣaṇe //Kontext
RArṇ, 11, 90.0
  śṛṇu devi pravakṣyāmi bhūcarākhyaṃ tu jāraṇam //Kontext
RArṇ, 11, 116.2
  tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ //Kontext
RArṇ, 11, 121.2
  paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ //Kontext
RArṇ, 11, 137.2
  rasendro dṛśyate devi nīlapītāruṇacchaviḥ //Kontext
RArṇ, 11, 140.2
  dhūmavedhī bhaveddevi punaḥ sāritajāritaḥ //Kontext
RArṇ, 11, 143.1
  tenāśrāntagatirdevi yojanānāṃ śataṃ vrajet /Kontext
RArṇ, 11, 156.1
  caturguṇe'yutaṃ devi krameṇānena vardhayet /Kontext
RArṇ, 11, 163.2
  gandhanāge drute devi jāraṇāṃ sukarāṃ śṛṇu //Kontext
RArṇ, 11, 172.2
  catuḥṣaṣṭyādibhāgena jñātvā devi balābalam //Kontext
RArṇ, 11, 178.1
  garbhadrutirna ceddevi varṇikādvayagandhayoḥ /Kontext
RArṇ, 11, 181.2
  karavīrāruṇāṃ devi cūrṇayitvā manaḥśilām //Kontext
RArṇ, 11, 212.1
  rañjanaṃ ca tato devi jāraṇā cānusāraṇā /Kontext
RArṇ, 12, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 12, 4.2
  adho niṣpīḍitaṃ devi raso bhavati cottamaḥ //Kontext
RArṇ, 12, 6.3
  yantre vidyādhare devi gaganaṃ tatra jārayet //Kontext
RArṇ, 12, 7.2
  samajīrṇe rase devi śatavedhī bhavedrasaḥ //Kontext
RArṇ, 12, 8.1
  niśācararase devi gandhakaṃ bhāvayettataḥ /Kontext
RArṇ, 12, 22.0
  tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ //Kontext
RArṇ, 12, 38.2
  tāre tāmre'pi vā devi bhāvayettaṃ manaḥśilām //Kontext
RArṇ, 12, 40.2
  tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 12, 42.1
  jīryate gaganaṃ devi nirmukhaṃ ca varānane /Kontext
RArṇ, 12, 42.3
  drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam //Kontext
RArṇ, 12, 44.2
  svarase mardayet paścāt pannagaṃ devi secayet //Kontext
RArṇ, 12, 45.2
  ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye //Kontext
RArṇ, 12, 57.2
  koṭivedhī raso devi lohānyaṣṭau ca vidhyati //Kontext
RArṇ, 12, 59.2
  mantrasiṃhāsanī nāma dvitīyā devi khecarī /Kontext
RArṇ, 12, 61.1
  pūrvauṣadhyā tu taddevi gaganaṃ medinītale /Kontext
RArṇ, 12, 79.1
  śrīdevyuvāca /Kontext
RArṇ, 12, 80.2
  divyauṣadhyā yadā devi rasendro mūrchito bhavet /Kontext
RArṇ, 12, 90.0
  gajārisparśanāddevi kṣmāpālena ca badhyate //Kontext
RArṇ, 12, 93.2
  mārayet pannagaṃ devi śakragopanibhaṃ bhavet //Kontext
RArṇ, 12, 95.1
  tattāraṃ mriyate devi sindūrāruṇasaṃnibham /Kontext
RArṇ, 12, 124.3
  lakṣayojanato devi sā jñeyā sthalapadminī //Kontext
RArṇ, 12, 156.0
  kaṭutumbīti vikhyātāṃ devi divyauṣadhīṃ śṛṇu //Kontext
RArṇ, 12, 181.1
  devadālīphalaṃ devi viṣṇukrāntā ca sūtakam /Kontext
RArṇ, 12, 188.3
  devānāṃ bhūṣaṇaṃ devi jāyate hema śobhanam //Kontext
RArṇ, 12, 213.2
  sitapītādivarṇāḍhyaṃ tacca devi rasottamam //Kontext
RArṇ, 12, 218.1
  anena vidhinā devi nāgaḥ sindūratāṃ vrajet /Kontext
RArṇ, 12, 222.2
  yāvaccūrṇapalaṃ devi jīvettadbindusaṃkhyayā //Kontext
RArṇ, 12, 233.1
  śukreṇārādhito devi prāg ahaṃ suravandite /Kontext
RArṇ, 12, 241.1
  balipuṣpopahāreṇa tato devīṃ samarcayet /Kontext
RArṇ, 12, 261.2
  tasmāduttarato devi kampākhyaṃ nagaraṃ param //Kontext
RArṇ, 12, 272.1
  dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam /Kontext
RArṇ, 12, 281.3
  anyathā veṣṭakaṃ devi tadagrāhyaṃ nirarthakam //Kontext
RArṇ, 12, 286.2
  tasya paścimato devi yojanadvitaye punaḥ /Kontext
RArṇ, 12, 297.2
  māsena śāstrasampattiṃ jñātvā devi balābalam /Kontext
RArṇ, 12, 302.1
  athavā sūtakaṃ devi vāriṇā saha mardayet /Kontext
RArṇ, 12, 344.1
  tatkṣaṇād vedhayeddevi sarvalohāni kāñcanam /Kontext
RArṇ, 12, 356.1
  guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam /Kontext
RArṇ, 12, 360.2
  varṣatrayaparaṃ devi pādaniṣkārdhakaṃ kramāt //Kontext
RArṇ, 12, 363.2
  ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate //Kontext
RArṇ, 13, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 13, 5.2
  vasudehakaro devi sāmānyo hi bhavedayam //Kontext
RArṇ, 13, 15.0
  drutīnāṃ melanaṃ devi divyauṣadhiparaṃ śṛṇu //Kontext
RArṇ, 14, 6.3
  khoṭastu jāyate devi śatavedhī mahārasaḥ //Kontext
RArṇ, 14, 46.2
  tadbhasmasūtakaṃ devi sarvaroganibarhaṇam //Kontext
RArṇ, 14, 117.1
  sāmudraṃ triphalaṃ devi bhasmamadhye pradāpayet /Kontext
RArṇ, 15, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 15, 8.2
  eṣa devi raso divyo dehadravyakaro bhavet //Kontext
RArṇ, 15, 10.1
  ekaikaṃ devi saptāhaṃ sveditā marditāstathā /Kontext
RArṇ, 15, 19.2
  bhavedagnisaho devi tato rasavaro bhavet //Kontext
RArṇ, 15, 35.2
  bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam //Kontext
RArṇ, 15, 40.2
  dinamekamidaṃ devi mardayitvā mṛto bhavet //Kontext
RArṇ, 15, 47.2
  pūrvavadbandhanāddevi koṭivedhī mahārasaḥ //Kontext
RArṇ, 15, 58.1
  andhayitvā dhameddevi khoṭo bhavati śobhanaḥ /Kontext
RArṇ, 15, 60.1
  hemābhaṃ capalaṃ devi pādārdhena tu saṃyutam /Kontext
RArṇ, 15, 69.1
  tatkhoṭaṃ rañjayeddevi triguṇaṃ pannagaṃ tataḥ /Kontext
RArṇ, 15, 80.2
  sarvavyādhiharo devi palaike tasya bhakṣite //Kontext
RArṇ, 15, 82.0
  ṣaṭpale bhakṣite devi sadāśivatanurbhavet //Kontext
RArṇ, 15, 84.1
  cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam /Kontext
RArṇ, 15, 89.3
  ātape sthāpayeddevi kanakasya rasena tat //Kontext
RArṇ, 15, 100.2
  āraṇyopalake devi dāpayecca puṭatrayam //Kontext
RArṇ, 15, 118.1
  guṭikāṃ kārayeddevi chāyāśuṣkāṃ tu kārayet /Kontext
RArṇ, 15, 127.2
  puṭanaiḥ saptabhirdevi piṣṭikāstambhanaṃ bhavet //Kontext
RArṇ, 15, 132.2
  khoṭastu jāyate devi sudhmātaḥ khadirāgninā //Kontext
RArṇ, 15, 135.2
  dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ //Kontext
RArṇ, 15, 177.1
  mūṣāyāṃ nigalo devi lepitaḥ śivaśāsanāt /Kontext
RArṇ, 16, 1.2
  śrīdevyuvāca /Kontext
RArṇ, 16, 8.1
  baddhaṃ mahārasaṃ devi drāvayet pādayogataḥ /Kontext
RArṇ, 16, 19.1
  dolāyāṃ svedayeddevi viḍayogena jārayet /Kontext
RArṇ, 16, 22.2
  tatkṣepājjāyate devi viḍayogena jāraṇam //Kontext
RArṇ, 16, 41.1
  eṣāmanyatamaṃ devi pūrvakalpasamanvitam /Kontext
RArṇ, 16, 72.2
  nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ //Kontext
RArṇ, 16, 73.2
  tattāraṃ jāyate devi devābharaṇamuttamam //Kontext
RArṇ, 16, 104.1
  baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet /Kontext
RArṇ, 17, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 17, 5.2
  anena vidhinā devi bhaveddvedhā tu vedhakaḥ //Kontext
RArṇ, 17, 45.2
  mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet //Kontext
RArṇ, 17, 54.0
  kanake yojayeddevi kṛṣṇavarṇaṃ bhavettataḥ //Kontext
RArṇ, 17, 64.3
  mahiṣīkṣīrasaṃyuktāṃ surāṃ devi prakalpayet //Kontext
RArṇ, 17, 89.0
  uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu //Kontext
RArṇ, 17, 119.2
  paktvā pañcamṛdā devi hemotkarṣaṇamuttamam //Kontext
RArṇ, 17, 165.2
  samānaṃ kurute devi praviśandehalohayoḥ //Kontext
RArṇ, 4, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 4, 15.2
  mūṣāyantramidaṃ devi jārayedgaganādikam //Kontext
RArṇ, 4, 48.2
  lepo varṇapuṭaṃ devi raktamṛtsindhubhūkhagaiḥ //Kontext
RArṇ, 4, 50.2
  śaile tu dhūsarā devi āyase kapilaprabhā //Kontext
RArṇ, 5, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 5, 28.3
  pañcaratnamidaṃ devi rasaśodhanajāraṇe //Kontext
RArṇ, 6, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 6, 2.2
  kadācidgirijā devī haraṃ dṛṣṭvā manoharam /Kontext
RArṇ, 6, 5.2
  agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati //Kontext
RArṇ, 6, 13.2
  tridinaṃ svedayed devi jāyate doṣavarjitam //Kontext
RArṇ, 6, 20.2
  drāvayedgaganaṃ devi lohāni sakalāni ca //Kontext
RArṇ, 6, 23.2
  abhrakaṃ vāpitaṃ devi jāyate jalasannibham //Kontext
RArṇ, 6, 44.2
  uttamaṃ karṣakaṃ devi drāvakaṃ cottamottamam //Kontext
RArṇ, 6, 66.1
  pibatāṃ bindavo devi patitā bhūmimaṇḍale /Kontext
RArṇ, 6, 96.1
  kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /Kontext
RArṇ, 6, 99.2
  aśvatthasyāṅkurā devi sarve strīstanyapeṣitāḥ //Kontext
RArṇ, 6, 101.2
  veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet //Kontext
RArṇ, 6, 108.2
  dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet //Kontext
RArṇ, 6, 109.1
  eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet /Kontext
RArṇ, 6, 109.2
  ekamāse gate devi guṇapattrasamaṃ bhavet //Kontext
RArṇ, 6, 110.1
  kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /Kontext
RArṇ, 6, 119.2
  dolāyāṃ svedayeddevi jāyate rasavad yathā //Kontext
RArṇ, 6, 123.0
  śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam //Kontext
RArṇ, 6, 129.1
  yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam /Kontext
RArṇ, 6, 137.2
  svedanājjāyate devi vaikrāntaṃ rasasaṃnibham //Kontext
RArṇ, 7, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 7, 5.2
  vimalastrividho devi śuklaḥ pītaśca lohitaḥ //Kontext
RArṇ, 7, 57.1
  śvetadvīpe purā devi sarvaratnavibhūṣite /Kontext
RArṇ, 7, 67.1
  sa cāpi trividho devi śukacañcunibho varaḥ /Kontext
RArṇ, 7, 85.1
  rājāvarto dvidhā devi gulikācūrṇabhedataḥ //Kontext
RArṇ, 7, 100.1
  raktābhaṃ pītavarṇaṃ ca dvividhaṃ devi kāñcanam /Kontext
RArṇ, 7, 111.0
  nāgastvekavidho devi śīghradrāvī mṛdurguruḥ //Kontext
RArṇ, 7, 120.2
  āvāpāt kurute devi kanakaṃ jalasaṃnibham //Kontext
RArṇ, 7, 132.1
  cūrṇitaṃ devi kūrmāsthi meṣaśṛṅgaṃ śilājatu /Kontext
RArṇ, 7, 153.2
  etallohadvayaṃ devi viśeṣād deharakṣaṇam //Kontext
RArṇ, 8, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 8, 5.2
  ayutaṃ darade devi śilāyāṃ dvisahasrakam //Kontext
RArṇ, 8, 20.3
  pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet //Kontext
RArṇ, 8, 23.2
  tataḥ saṃmṛditaṃ devi dvaṃdvamelāpanaṃ drutam /Kontext
RArṇ, 8, 81.2
  tailaṃ vipācayeddevi tena bījāni rañjayet //Kontext
RArṇ, 9, 1.1
  śrīdevyuvāca /Kontext
RArṇ, 9, 3.2
  puṭitaṃ bahuśo devi praśasto jāraṇāviḍaḥ //Kontext
RArṇ, 9, 6.1
  ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ /Kontext
RCint, 3, 43.1
  mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu /Kontext
RCint, 3, 43.2
  khalvastu piṇḍikā devi rasendro liṅgamucyate //Kontext
RCint, 3, 49.3
  avaśyamityuvācedaṃ devīṃ śrībhairavaḥ svayam //Kontext
RCint, 3, 53.1
  devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam /Kontext
RCint, 3, 72.2
  eṣāṃ cūrṇaṃ kṣipeddevi lohasampuṭamadhyataḥ //Kontext
RCint, 3, 98.2
  sākalyena careddevi garbhadrāvī bhavedrasaḥ //Kontext
RCint, 3, 188.2
  na kṣetrakaraṇāddevi kiṃcit kuryād rasāyanam //Kontext
RCint, 3, 194.1
  guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet /Kontext
RCint, 3, 202.1
  nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate /Kontext
RCint, 3, 211.2
  dhīrāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet //Kontext
RCint, 3, 218.2
  śākaṃ paunarnavaṃ devi meghanādaṃ savāstukam //Kontext
RKDh, 1, 1, 219.2
  lepo varṇapuṭe devi raktamṛtsindhubhūkhagaiḥ //Kontext
RMañj, 1, 11.2
  devībhaktaḥ sadā dhīro devatāyāgatatparaḥ //Kontext
RMañj, 1, 13.2
  nirālasyaḥ svadharmajño devyārādhanatatparaḥ //Kontext
RMañj, 2, 6.2
  samyak kurvīta sūtasya devi ṣaḍguṇajāraṇam //Kontext
RMañj, 2, 9.2
  puṭitaṃ śataśo devi praśastaṃ jāraṇaṃ viduḥ //Kontext
RMañj, 3, 4.1
  śvetadvīpe purā devyāḥ krīḍantyāḥ prasṛtaṃ rajaḥ /Kontext
RRÅ, R.kh., 1, 13.1
  vedhako dehalohābhyāṃ sūto devi sadāśivaḥ /Kontext
RRÅ, R.kh., 1, 14.1
  sparśanānnāśayeddevi gohatyāṃ nātra saṃśayaḥ /Kontext
RRÅ, R.kh., 1, 14.2
  kiṃ punarbhakṣaṇāddevi prāpyate paramaṃ padam //Kontext
RRÅ, V.kh., 1, 3.1
  natvā śrīpārvatīṃ devīṃ bhairavaṃ siddhasaṃtatim /Kontext
RRÅ, V.kh., 1, 13.2
  devībhaktaḥ sadā dhīro devatāyāgatatparaḥ //Kontext
RRÅ, V.kh., 1, 37.1
  anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ /Kontext
RRS, 11, 41.2
  pātayed athavā devi vraṇaghno yakṣalocanaiḥ //Kontext
RRS, 2, 2.1
  devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ /Kontext
RRS, 3, 3.2
  śvetadvīpe purā devi sarvaratnavibhūṣite /Kontext
RRS, 3, 13.1
  sa cāpi trividho devi śukacañcunibho varaḥ /Kontext