References

BhPr, 1, 8, 20.2
  vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /Context
BhPr, 1, 8, 91.2
  pāradaḥ ṣaḍrasaḥ snigdhastridoṣaghno rasāyanaḥ //Context
BhPr, 1, 8, 130.2
  haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /Context
BhPr, 1, 8, 133.2
  tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut //Context
BhPr, 1, 8, 138.1
  kaṣāyaṃ lekhanaṃ snigdhaṃ grāhi chardiviṣāpaham /Context
BhPr, 1, 8, 146.1
  gairikadvitayaṃ snigdhaṃ madhuraṃ tuvaraṃ himam /Context
BhPr, 2, 3, 52.2
  vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /Context
BhPr, 2, 3, 227.1
  haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /Context
BhPr, 2, 3, 232.2
  tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut //Context
KaiNigh, 2, 9.1
  vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /Context
KaiNigh, 2, 45.2
  varṇyā snigdhā kaphaśvāsakāsabhūtaviṣāsrahā //Context
KaiNigh, 2, 47.2
  haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam //Context
KaiNigh, 2, 51.1
  gairiko madhuraḥ snigdho viśadastuvaro himaḥ /Context
KaiNigh, 2, 72.2
  sauvīraṃ madhuraṃ snigdhaṃ kaṣāyaṃ lekhanaṃ himam //Context
KaiNigh, 2, 81.1
  kardamaḥ śītalaḥ snigdho viṣapittāsrabhagnajit /Context
KaiNigh, 2, 96.1
  madhuraṃ sṛṣṭaviṇmūtraṃ snigdharūkṣaṃ balāpaham /Context
KaiNigh, 2, 100.1
  snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt /Context
KaiNigh, 2, 108.2
  susnigdhaṃ svādu vātaghnaṃ śleṣmalaṃ nātipittalam //Context
KaiNigh, 2, 114.1
  pāṃśukaṃ kaṭukaṃ snigdhaṃ sakṣāraṃ śleṣmalaṃ guru /Context
KaiNigh, 2, 120.1
  yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ /Context
MPālNigh, 4, 6.2
  vayasaḥ sthāpanaṃ snigdhaṃ dhātūnāṃ hitamucyate //Context
MPālNigh, 4, 26.2
  tiktā snigdhā viṣaśvāsakāsabhūtakaphāsrajit //Context
MPālNigh, 4, 27.2
  haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ viṣaṃ jayet /Context
RArṇ, 7, 27.2
  capalo lekhanaḥ snigdho dehalohakaro mataḥ //Context
RājNigh, 13, 11.1
  svarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam /Context
RājNigh, 13, 16.1
  raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram /Context
RājNigh, 13, 49.1
  manaḥśilā kaṭuḥ snigdhā lekhanī viṣanāśanī /Context
RājNigh, 13, 66.1
  haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam /Context
RājNigh, 13, 76.2
  kaṭu snigdhaṃ ca lepena sphuṭitāṅgaviropaṇam //Context
RājNigh, 13, 118.1
  sphaṭī ca kaṭukā snigdhā kaṣāyā pradarāpahā /Context
RājNigh, 13, 127.1
  muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī /Context
RājNigh, 13, 129.1
  jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut /Context
RājNigh, 13, 147.1
  māṇikyaṃ madhuraṃ snigdhaṃ vātapittapraṇāśanam /Context
RājNigh, 13, 210.1
  candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt /Context
RājNigh, 13, 213.1
  rājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ /Context
RCint, 7, 96.0
  śilā snigdhā kaṭustiktā kaphaghnī lekhanī sarā //Context
RCint, 7, 111.1
  kāsīsaṃ śītalaṃ snigdhaṃ śvitranetrarujāpaham /Context
RCint, 8, 76.2
  gavyābhāve'pyajāyāśca snigdhavṛṣyādibhojanam //Context
RCūM, 10, 2.2
  balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //Context
RCūM, 11, 34.2
  snigdham uṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate //Context
RCūM, 11, 65.1
  sroto'ñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam /Context
RCūM, 11, 66.1
  puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /Context
RCūM, 11, 67.1
  nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham /Context
RCūM, 11, 86.0
  svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut //Context
RCūM, 11, 94.2
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Context
RCūM, 14, 22.1
  snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /Context
RCūM, 14, 38.2
  snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam //Context
RCūM, 14, 94.1
  kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /Context
RCūM, 14, 146.1
  atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātāpaham /Context
RMañj, 3, 75.1
  kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī parā /Context
RMañj, 3, 86.1
  kāsīsaṃ śītalaṃ snigdhaṃ svinnaṃ netrarujāpaham /Context
RMañj, 5, 23.2
  dīpanaṃ balakṛt snigdhaṃ gāḍhājīrṇavināśanam /Context
RPSudh, 6, 10.2
  susnigdhamuṣṇakaṭukaṃ dīpanaṃ kuṣṭhahāri tat //Context
RPSudh, 6, 12.2
  kiṃcitpītā ca susnigdhā garadoṣavināśinī //Context
RPSudh, 6, 26.1
  snigdhaṃ svādu kaṣāyakaṃ viṣavamīpittāsranullekhanaṃ /Context
RPSudh, 6, 27.1
  sitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham /Context
RPSudh, 6, 28.1
  rasāyanaṃ suvarṇaghnaṃ guru snigdhaṃ tridoṣahā /Context
RRĂ…, R.kh., 8, 30.2
  suvarṇaṃ ca bhavecchītaṃ tiktaṃ snigdhaṃ himaṃ guru //Context
RRS, 2, 2.3
  balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //Context
RRS, 2, 137.1
  capalo lekhanaḥ snigdho dehalohakaro mataḥ /Context
RRS, 3, 48.1
  svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut /Context
RRS, 3, 64.1
  īṣatpītā guruḥ snigdhā pītikā viṣanāśanī /Context
RRS, 3, 65.1
  nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā /Context
RRS, 3, 73.2
  snigdhamuṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate //Context
RRS, 3, 104.1
  srotoñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam /Context
RRS, 3, 105.1
  puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /Context
RRS, 3, 106.1
  nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham /Context
RRS, 3, 133.0
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Context
RRS, 5, 10.1
  snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /Context
RRS, 5, 27.2
  snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam //Context
RRS, 5, 28.1
  raupyaṃ śītaṃ kaṣāyāmlaṃ snigdhaṃ vātaharaṃ guru /Context
RRS, 5, 96.1
  kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /Context
RRS, 5, 171.1
  atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham /Context
ŚdhSaṃh, 2, 11, 20.1
  suvarṇaṃ ca bhavetsvādu tiktaṃ snigdhaṃ himaṃ guru /Context