References

BhPr, 1, 8, 111.1
  gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ /Context
BhPr, 2, 3, 207.0
  gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ //Context
BhPr, 2, 3, 249.1
  maṇayo vīryataḥ śītā madhurāstuvarā rasāt /Context
KaiNigh, 2, 33.2
  gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ //Context
KaiNigh, 2, 75.2
  rasajaṃ kaṭukaṃ tiktamuṣṇavīryaṃ rasāyanam //Context
KaiNigh, 2, 96.2
  vīryoṣṇaṃ dīpanaṃ tīkṣṇaṃ kaphapittavivardhanam //Context
KaiNigh, 2, 102.1
  vīryoṣṇaṃ kaṭukaṃ pāke sugandhyudgāraśodhanam /Context
KaiNigh, 2, 124.2
  vīryoṣṇā lavaṇāstīkṣṇāḥ kledinaśca vidāhinaḥ //Context
KaiNigh, 2, 129.2
  prakledī kaṭukaḥ pāke vīryoṣṇo raktapittakṛt //Context
MPālNigh, 4, 22.1
  gandhakaḥ kaṭukaḥ pāke vīryoṣṇaḥ pittalaḥ saraḥ /Context
RArṇ, 1, 53.1
  rasavīryavipāke ca sūtakastvamṛtopamaḥ /Context
RArṇ, 6, 2.3
  mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam /Context
RājNigh, 13, 26.1
  sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ /Context
RājNigh, 13, 84.2
  bhinnavarṇaviśeṣatvāt rasavīryādikaṃ pṛthak //Context
RājNigh, 13, 123.2
  kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam //Context
RājNigh, 13, 140.2
  rasavīryādike tulyaṃ vedhe syād bhinnavīryakam //Context
RājNigh, 13, 207.1
  vajrābhāve ca vaikrāntaṃ rasavīryādike samam /Context
RCint, 6, 72.1
  madhuraṃ kaṭukaṃ pāke suvarṇaṃ vīryaśītalam /Context
RCint, 8, 249.2
  trinetro haviṣā piṣṭaḥ śītavīryo'rddhagandhakaḥ //Context
RCūM, 10, 2.2
  balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //Context
RCūM, 11, 73.2
  kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam //Context
RCūM, 11, 78.2
  kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham /Context
RCūM, 11, 94.2
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Context
RCūM, 11, 104.3
  vardhano rasavīryasya dīpano jāraṇastathā //Context
RCūM, 12, 20.2
  pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ //Context
RCūM, 14, 44.2
  viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke //Context
RCūM, 14, 69.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt /Context
RCūM, 14, 87.1
  rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /Context
RCūM, 14, 164.2
  krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā //Context
RCūM, 14, 165.2
  yakṛtplīhaharā śītavīryā ca parikīrtitā //Context
RMañj, 2, 56.1
  rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam /Context
RPSudh, 4, 110.2
  kākatuṃḍā kuṣṭhaharā soṣṇavīryā sarā matā //Context
RPSudh, 6, 59.1
  kaṅkuṣṭhakaṃ tiktakaṭūṣṇavīryaṃ viśeṣato recanakaṃ karoti /Context
RPSudh, 6, 63.2
  kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam //Context
RPSudh, 6, 65.2
  soṣṇavīryaṃ kaṣāyāmlaṃ viṣaghnaṃ śleṣmanāśanam /Context
RPSudh, 6, 74.2
  grahaṇīkṣayarogaghnī vīryoṣṇā dīpanī matā //Context
RPSudh, 6, 86.2
  vardhano rasavīryasya jāraṇaḥ paramaḥ smṛtaḥ //Context
RRĂ…, R.kh., 7, 8.2
  śodhitaḥ śītavīrye ca kurute vāyuvardhanam //Context
RRS, 2, 2.3
  balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //Context
RRS, 3, 53.1
  kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham /Context
RRS, 3, 118.1
  kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam /Context
RRS, 3, 133.0
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Context
RRS, 3, 143.2
  vardhano rasavīryasya dīpano jāraṇastathā //Context
RRS, 4, 27.2
  pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ //Context
RRS, 5, 46.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /Context
RRS, 5, 48.2
  viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke //Context
RRS, 5, 81.1
  rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /Context
RRS, 5, 193.2
  pāṇḍukuṣṭhaharā yogātsoṣṇavīryā ca śītalā //Context
RRS, 5, 194.2
  yakṛtplīhaharā śītavīryā ca parikīrtitā //Context