References

BhPr, 1, 8, 76.2
  sīsopadhātuḥ sindūraṃ guṇaistatsīsavanmatam //Context
BhPr, 1, 8, 101.2
  kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ //Context
BhPr, 1, 8, 139.1
  srotoñjanaguṇāḥ sarve sauvīre'pi matā budhaiḥ /Context
BhPr, 2, 3, 155.1
  dravyeṣvanuktamāneṣu mataṃ mānamitaṃ budhaḥ /Context
BhPr, 2, 3, 234.3
  viṣāśmakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam //Context
KaiNigh, 2, 73.2
  cakṣuṣyaṃ pravaraṃ grāhi tadvat srotoñjanaṃ matam //Context
KaiNigh, 2, 148.2
  anyaḥ kṣīrapākaścānyaḥ sudhāpāṣāṇako mataḥ //Context
MPālNigh, 4, 47.2
  nihanti śvitravīsarpāṃstuvarī tadguṇā matā //Context
RCint, 3, 67.2
  gandhakaḥ śataśo bhāvyo viḍo'yaṃ jāraṇe mataḥ //Context
RCint, 8, 31.2
  dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ //Context
RCūM, 12, 27.2
  sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ //Context
RCūM, 14, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī //Context
RCūM, 15, 33.2
  ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā //Context
RCūM, 15, 34.2
  nirodho niyamaśceti śuciḥ saptavidhā matā /Context
RCūM, 9, 30.2
  durdrāvākhilalohāder drāvaṇe'yaṃ gaṇo mataḥ //Context
RHT, 3, 27.1
  itthamanekadoṣairbahuśramairgaganacāraṇaṃ matvā /Context
RMañj, 6, 82.1
  mlecchasya bhāgāścatvāro jaipālasya trayo matāḥ /Context
RRS, 10, 96.2
  durdrāvākhilalohāder drāvaṇāya gaṇo mataḥ //Context
RRS, 11, 95.2
  dvādaśaiva pragalbhānāṃ jalaukā trividhā matā //Context
RRS, 2, 4.1
  pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam /Context
RRS, 3, 113.2
  tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam //Context
RRS, 4, 4.2
  vaiḍūryaṃ ca tathā nīlamete ca maṇayo matāḥ /Context
RRS, 4, 34.2
  sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ /Context
RRS, 5, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī //Context
RRS, 9, 81.2
  pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //Context
ŚdhSaṃh, 2, 12, 233.2
  kanakasyāṣṭaśāṇāḥ syuḥ sūto dvādaśabhirmataḥ //Context