Fundstellen

ÅK, 1, 25, 70.1
  bhūbhujaṅgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ malam /Kontext
RArṇ, 7, 92.2
  pārāvatamalakṣudramatsyadrāvakapañcakam //Kontext
RArṇ, 7, 127.1
  śvaśṛgālatarakṣūṇāṃ kukkuṭasya malaṃ tathā /Kontext
RCint, 4, 7.1
  piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau /Kontext
RCint, 7, 91.1
  malaṃ mūtraṃ gṛhītvāsya saṃtyajya prathamāṃśikam /Kontext
RHT, 16, 5.1
  vidrumabhūnāgamalaṃ viṇmakṣikādhvāṅkṣaśalabhānāṃ ca /Kontext
RMañj, 3, 59.2
  mahiṣīmalasammiśraṃ vidhāyāsyātha golakam //Kontext
RMañj, 3, 67.1
  malaṃ mūtraṃ gṛhītvā ca saṃtyajya prathamāṃśakam /Kontext
RRÅ, V.kh., 13, 8.1
  pārāvatamalaṃ tryūṣam iṃdragopaṃ ca śigrukam /Kontext
RRÅ, V.kh., 2, 30.2
  mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ //Kontext
RRÅ, V.kh., 2, 31.2
  peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām //Kontext
RRÅ, V.kh., 3, 22.2
  gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //Kontext
RRÅ, V.kh., 5, 17.2
  rājāvartaṃ ca sindūraṃ pārāvatamalaṃ samam //Kontext
RRS, 2, 5.2
  tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam //Kontext
ŚdhSaṃh, 2, 11, 17.1
  pārāvatamalairlimpedathavā kukkuṭodbhavaiḥ /Kontext
ŚdhSaṃh, 2, 12, 290.0
  no previewKontext