Fundstellen

RCūM, 10, 6.2
  tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //Kontext
RMañj, 6, 238.2
  dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut //Kontext
RMañj, 6, 267.1
  dviniṣkabhakṣaṇāddhanti prasuptiṃ kuṣṭhamaṇḍalam /Kontext
RMañj, 6, 319.1
  galite sphuṭite caiva viṣūcyāṃ maṇḍale tathā /Kontext
RRS, 2, 6.2
  tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //Kontext
ŚdhSaṃh, 2, 12, 86.1
  lokanātharaso hyeṣa maṇḍalādrājayakṣmanut /Kontext
ŚdhSaṃh, 2, 12, 199.2
  dviguñjo lihyate kṣaudraiḥ suptimaṇḍalakuṣṭhanut //Kontext