References

ÅK, 1, 25, 90.1
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ /Context
ÅK, 1, 26, 105.1
  mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdā budhaḥ /Context
ÅK, 1, 26, 198.2
  tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ //Context
BhPr, 1, 8, 138.2
  sidhmakṣayāsrahṛcchītaṃ sevanīyaṃ sadā budhaiḥ //Context
BhPr, 1, 8, 139.1
  srotoñjanaguṇāḥ sarve sauvīre'pi matā budhaiḥ /Context
BhPr, 2, 3, 34.2
  vālukāyantrametaddhi yantraṃ tatra budhaiḥ smṛtam //Context
BhPr, 2, 3, 59.1
  sūkṣmāṇi tāmrapattrāṇi kṛtvā saṃsvedayedbudhaḥ /Context
BhPr, 2, 3, 69.2
  śothaṃ kṛmīñśūlamapākaroti prāhurbudhā bṛṃhaṇam alpametat //Context
BhPr, 2, 3, 98.1
  gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ /Context
BhPr, 2, 3, 126.0
  dugdhāmlayogastasya viśuddhir gaditā budhaiḥ //Context
BhPr, 2, 3, 131.2
  sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ //Context
BhPr, 2, 3, 155.1
  dravyeṣvanuktamāneṣu mataṃ mānamitaṃ budhaḥ /Context
RAdhy, 1, 7.2
  tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ //Context
RAdhy, 1, 127.1
  yavaciñcikātoyena svedayan svedayed budhaḥ /Context
RAdhy, 1, 131.2
  sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ //Context
RAdhy, 1, 133.1
  evaṃ ṣaḍguṇajīrṇaṃ tu sūtakaṃ jārayet budhaḥ /Context
RAdhy, 1, 148.2
  sūtādaṣṭaguṇaṃ lohaṃ jāraṇīyaṃ sadā budhaiḥ //Context
RAdhy, 1, 242.1
  nāgarājir bhavecceyam rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ /Context
RAdhy, 1, 250.2
  śreṣṭhā kaṇayarī khalve peṣyā manaḥśilā budhaiḥ /Context
RAdhy, 1, 275.2
  jvalite śītalībhūte tāmraṃ grāhyaṃ mṛtaṃ budhaiḥ //Context
RAdhy, 1, 291.2
  vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ //Context
RAdhy, 1, 316.1
  sukhenātha tayā yuktyā māryaṃ te hīrakā budhaiḥ /Context
RAdhy, 1, 398.1
  dvitīyāṃ copari dattvā kāryā veḍhinikā budhaiḥ /Context
RArṇ, 10, 8.1
  mayūrapattrikābhāsaṃ miśrakaṃ ca vidur budhāḥ /Context
RArṇ, 10, 43.0
  tasmād ebhiḥ samopetairmardayet pātayed budhaḥ //Context
RArṇ, 12, 21.2
  tena tailena deveśi rasaṃ saṃkocayed budhaḥ //Context
RArṇ, 12, 134.0
  kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ //Context
RArṇ, 12, 153.2
  tāmbūlena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ //Context
RArṇ, 12, 169.1
  tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāpayed budhaḥ /Context
RArṇ, 12, 208.2
  punarghoraṃ nyasettatra athāstraṃ vinyased budhaḥ //Context
RArṇ, 12, 268.1
  niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ /Context
RArṇ, 14, 20.1
  mahākālīṃ pūjayitvā dhārayet satataṃ budhaḥ /Context
RArṇ, 14, 48.1
  badarāsthipramāṇena kārayedguṭikāṃ budhaḥ /Context
RArṇ, 15, 27.2
  samāṃśaṃ bhakṣaṇaṃ tasya piṣṭikāṃ kārayed budhaḥ //Context
RArṇ, 15, 142.1
  same hemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ /Context
RArṇ, 15, 143.1
  yāmatrayaṃ mardayitvā golakaṃ kārayed budhaḥ /Context
RArṇ, 15, 149.0
  samahemni samaṃ sūtaṃ piṣṭikāṃ kārayed budhaḥ //Context
RArṇ, 15, 154.1
  samena hemnā saṃyuktāṃ piṣṭikāṃ kārayed budhaḥ /Context
RArṇ, 16, 86.2
  gandhakaṃ pānamālepaṃ kaṅkuṣṭhaṃ bhakṣayed budhaḥ //Context
RArṇ, 17, 56.2
  ṣaḍguṇena tu nāgena śodhayitvā tato budhaḥ //Context
RArṇ, 17, 144.2
  taptaṃ tapanatastatra lavaṇe prakṣiped budhaḥ //Context
RArṇ, 4, 48.1
  tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ /Context
RArṇ, 7, 74.2
  kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ //Context
RArṇ, 7, 76.2
  dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ //Context
RājNigh, 13, 150.2
  tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ //Context
RājNigh, 13, 188.2
  gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam //Context
RājNigh, 13, 208.2
  yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam //Context
RājNigh, 13, 217.2
  yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //Context
RājNigh, 13, 219.2
  avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ //Context
RCint, 2, 10.0
  kūrmayantre rase gandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ ityanye //Context
RCint, 3, 222.2
  sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ //Context
RCint, 6, 60.2
  gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ //Context
RCint, 7, 90.1
  sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ /Context
RCint, 8, 72.2
  aṣṭabhāgāvaśiṣṭe tu rase tasyāḥ paced budhaḥ //Context
RCūM, 10, 110.1
  naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ /Context
RCūM, 11, 1.2
  uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //Context
RCūM, 4, 90.2
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //Context
RHT, 18, 24.2
  piṣṭistambhādividhiṃ prakāśyamānaṃ budhāḥ śṛṇuta //Context
RKDh, 1, 1, 42.1
  etad budhaiḥ samākhyātaṃ yantraṃ pātālasaṃjñakam /Context
RKDh, 1, 1, 91.2
  etad budhaiḥ samākhyātaṃ vālukāyantrasaṃjñakam //Context
RKDh, 1, 1, 219.1
  tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayed budhaḥ /Context
RKDh, 1, 1, 260.1
  jīrṇasūkṣmasya vastrasya kuryātkhaṇḍadvayaṃ budhaḥ /Context
RKDh, 1, 2, 60.9
  auṣadhaṃ śodhanārthaṃ yadūrdhvādho dayite budhaiḥ /Context
RKDh, 1, 2, 66.1
  rājikāmaṇaparyantaṃ jñātavyaṃ kramato budhaiḥ /Context
RMañj, 2, 10.3
  dvātriṃśat ṣoḍaśāṃśena jārayet kanakaṃ budhaḥ //Context
RMañj, 2, 52.2
  dṛśyate'sau tadā jñeyo mūrchitaḥ sutarāṃ budhaiḥ //Context
RMañj, 3, 66.1
  sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ /Context
RMañj, 6, 16.1
  pippalīdaśakairvāpi madhunā lehayed budhaḥ /Context
RMañj, 6, 68.1
  samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ /Context
RPSudh, 1, 58.1
  adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ /Context
RPSudh, 1, 106.2
  jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ //Context
RPSudh, 2, 36.1
  vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ /Context
RPSudh, 2, 80.2
  cāṃgerīsvarasenaiva piṣṭikāṃ kārayed budhaḥ //Context
RPSudh, 4, 35.2
  nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ //Context
RPSudh, 4, 101.2
  nāgasya māraṇaṃ proktaṃ bahudhā bahubhirbudhaiḥ //Context
RPSudh, 5, 26.1
  mṛtaṃ vajrābhrakaṃ samyak sevanīyaṃ sadā budhaiḥ /Context
RPSudh, 5, 118.2
  noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ //Context
RPSudh, 6, 72.2
  śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā //Context
RPSudh, 7, 22.1
  śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ /Context
RRÅ, R.kh., 8, 32.2
  aśuddhamamṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ //Context
RRÅ, R.kh., 8, 62.2
  kṣiptvā hyadho'rdhabhāgena deyā piṣṭāmlakairbudhaḥ //Context
RRÅ, V.kh., 11, 36.2
  aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ //Context
RRÅ, V.kh., 13, 103.1
  taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ /Context
RRÅ, V.kh., 14, 88.1
  saptaśṛṅkhalikāyogātsāritaṃ jārayed budhaḥ /Context
RRÅ, V.kh., 20, 41.2
  ṭaṃkaṇena tu saṃyojya vaṭikāṃ kārayed budhaḥ /Context
RRÅ, V.kh., 4, 117.1
  siddhacūrṇena saṃyuktaṃ kartavyaṃ vidhinā budhaiḥ /Context
RRS, 11, 99.2
  kokilākṣasya cūrṇaṃ ca pāradaṃ mardayed budhaḥ //Context
RRS, 2, 118.2
  naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ //Context
RRS, 3, 109.2
  ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ lakṣayedbudhaḥ //Context
RRS, 5, 30.2
  aśuddhaṃ na mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ //Context
RRS, 8, 70.2
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //Context
RSK, 1, 8.2
  tata ūno'dhiko vāpi na saṃskāryo raso budhaiḥ //Context
RSK, 2, 17.2
  dehasya nāśanaṃ doṣā ityaṣṭau kathitā budhaiḥ //Context
ŚdhSaṃh, 2, 11, 1.2
  dhātavaḥ sapta vijñeyāstatastān śodhayedbudhaḥ //Context
ŚdhSaṃh, 2, 11, 28.2
  sūkṣmāṇi tāmrapatrāṇi kṛtvā saṃsvedayedbudhaḥ /Context
ŚdhSaṃh, 2, 11, 50.1
  gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ /Context
ŚdhSaṃh, 2, 11, 95.2
  sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ //Context
ŚdhSaṃh, 2, 12, 2.2
  budhaistasyeti nāmāni jñeyāni rasakarmasu //Context
ŚdhSaṃh, 2, 12, 11.1
  adhaḥ sthālīṃ tato mudrāṃ dadyāddṛḍhatarāṃ budhaḥ /Context
ŚdhSaṃh, 2, 12, 28.2
  evaṃ punaḥ punargandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ //Context
ŚdhSaṃh, 2, 12, 58.1
  māṣonmitāṃ guṭīṃ kṛtvā dadyātsarvajvare budhaḥ /Context
ŚdhSaṃh, 2, 12, 98.2
  pacedbhūdharayantreṇa vāsaratritayaṃ budhaḥ //Context
ŚdhSaṃh, 2, 12, 278.2
  madhye dhānyakuśūlasya tridinaṃ dhārayedbudhaḥ //Context
ŚdhSaṃh, 2, 12, 292.1
  gomūtraṃ ca pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ /Context