Fundstellen

RArṇ, 11, 100.2
  vajramūṣāmukhe caiva tanmadhye sthāpayedrasam //Kontext
RArṇ, 11, 129.2
  tanmadhye sthāpayet sūtam adhovātena dhāmayet //Kontext
RArṇ, 11, 170.1
  karañjatailamadhye tu daśarātraṃ nidhāpayet /Kontext
RArṇ, 11, 202.2
  śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam //Kontext
RArṇ, 11, 204.2
  agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam //Kontext
RArṇ, 12, 10.2
  taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ //Kontext
RArṇ, 12, 60.1
  tasya tailasya madhye tu prakṣipet khecarīrasam /Kontext
RArṇ, 12, 60.2
  medinīyantramadhye tu sthāpayettu varānane //Kontext
RArṇ, 12, 73.1
  divyauṣadhī catuḥṣaṣṭiḥ kulamadhye vyavasthitā /Kontext
RArṇ, 12, 75.2
  akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati //Kontext
RArṇ, 12, 101.1
  vajrakandaṃ samādāya rasamadhye vinikṣipet /Kontext
RArṇ, 12, 128.1
  mriyate mūṣikāmadhye saṃkocena na saṃśayaḥ /Kontext
RArṇ, 12, 171.0
  toyamadhye vinikṣipya guṭikā vajravad bhavet //Kontext
RArṇ, 12, 187.1
  śuddhaśulvaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam /Kontext
RArṇ, 12, 221.2
  mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet //Kontext
RArṇ, 12, 319.2
  golakaṃ kārayitvā tu vārimadhye nidhāpayet //Kontext
RArṇ, 12, 328.2
  iṅgudīphalamadhye vā rajanīdvayamadhyataḥ //Kontext
RArṇ, 14, 24.2
  tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm //Kontext
RArṇ, 14, 52.1
  mūṣāmadhye tu nikṣipya andhayitvā prayatnataḥ /Kontext
RArṇ, 14, 117.1
  sāmudraṃ triphalaṃ devi bhasmamadhye pradāpayet /Kontext
RArṇ, 14, 163.2
  hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet //Kontext
RArṇ, 14, 164.2
  dhānyamadhye tu saṃsthāpyaṃ pakṣamekaṃ nirantaram //Kontext
RArṇ, 15, 15.1
  krāmaṇena samāyuktaṃ mūṣāmadhye vicakṣaṇaḥ /Kontext
RArṇ, 15, 38.1
  ekānte mañcikāmadhye nirvāsaḥ saṃsthito naraḥ /Kontext
RArṇ, 15, 62.1
  tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ /Kontext
RArṇ, 15, 87.2
  mūṣāmadhye vinikṣipya narendrarasasaṃyutam /Kontext
RArṇ, 15, 93.1
  drutasūtakamadhye tu karpūraṃ gandhakaṃ samam /Kontext
RArṇ, 15, 95.2
  hemasampuṭamadhye tu samāvartaṃ tu kārayet //Kontext
RArṇ, 15, 167.1
  ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet /Kontext
RArṇ, 16, 79.2
  mahārasāṣṭamadhye tu catvāra uparasās tathā //Kontext
RArṇ, 16, 102.1
  ūrdhvādho gomayaṃ dattvā bhūmadhye svedayettataḥ /Kontext
RArṇ, 16, 104.2
  loṇamadhye kṣipenmūṣāṃ bṛhanmūṣāṃ ca bāhyataḥ //Kontext
RArṇ, 17, 57.1
  śatārdhaṃ sindhuvārasya rasamadhye tu ḍhālayet /Kontext
RArṇ, 17, 94.1
  tanmadhye ḍhālayecchulvaṃ saptavāraṃ dalaṃ bhavet /Kontext
RArṇ, 17, 135.1
  peṣayetkodraveṇaiva goṣṭhamadhye tu nikṣipet /Kontext
RArṇ, 6, 27.2
  mātuluṅgaphale nyastaṃ vrīhimadhye nidhāpayet /Kontext
RArṇ, 6, 96.1
  kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /Kontext
RArṇ, 6, 108.1
  mātṛvāhakajīvasya madhye vajraṃ vinikṣipet /Kontext
RArṇ, 6, 109.1
  eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet /Kontext
RArṇ, 6, 110.1
  kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /Kontext
RArṇ, 7, 40.2
  śaśaśoṇitamadhye vā dinamekaṃ nidhāpayet //Kontext
RArṇ, 7, 106.2
  tāmrapattraṃ ca nirguṇḍīrasamadhye tu ḍhālayet //Kontext
RArṇ, 8, 8.1
  rāgāṇāṃ śatapañcāśat śulvamadhye vyavasthitāḥ /Kontext