References

RRS, 2, 34.2
  śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca //Context
RRS, 2, 85.2
  saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya //Context
RRS, 2, 100.2
  nikṣipya kūpikāmadhye paripūrya prayatnataḥ //Context
RRS, 2, 125.2
  nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ //Context
RRS, 2, 128.1
  nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /Context
RRS, 2, 156.1
  vṛntākamūṣikāmadhye nirudhya guṭikākṛtim /Context
RRS, 3, 131.2
  svedayeddhaṇḍikāmadhye śuddho bhavati mūṣakaḥ //Context
RRS, 4, 65.2
  golaṃ vidhāya tanmadhye prakṣipettadanantaram //Context
RRS, 4, 69.2
  jambīrodaramadhye tu dhānyarāśau vinikṣipet /Context
RRS, 4, 75.1
  kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak /Context
RRS, 5, 34.2
  ūrdhvādho gandhakaṃ dattvā mūṣāmadhye nirudhya ca //Context
RRS, 5, 58.2
  piṣṭvā tulyena balinā bhāṇḍamadhye vinikṣipet //Context
RRS, 5, 229.1
  nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam /Context
RRS, 9, 10.1
  jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /Context
RRS, 9, 11.2
  pūrvoktaghaṭakharparamadhye 'ṅgāraiḥ khadirakolabhavaiḥ //Context