References

RAdhy, 1, 151.2
  ayaḥprakāśe rājeśca catuḥṣaṣṭyaṃśacūrṇakam //Context
RAdhy, 1, 152.2
  sūtādaṣṭaguṇā jāryā rājiścāyaḥprakāśikā //Context
RAdhy, 1, 153.1
  ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet /Context
RAdhy, 1, 153.2
  raktatāpādanārthaṃ ca himarājiṃ ca jārayet //Context
RAdhy, 1, 154.2
  pāradaṃ hemarājeśca catuḥṣaṣṭyaṃśacūrṇakam //Context
RAdhy, 1, 155.2
  sūtādaṣṭaguṇā jāryā hemarājiśca kovidaiḥ //Context
RAdhy, 1, 156.1
  jīrṇāyāṃ hemarājau ca raktatā jāyate dhruvam /Context
RAdhy, 1, 157.1
  jīrṇahemākhyarājiśca sūtaṃ yantre ca bhūdhare /Context
RAdhy, 1, 207.2
  hemarājicatuḥṣaṣṭipalāny āvartayet pṛthak //Context
RAdhy, 1, 208.1
  ḍhālayeddhemarājiṃ tāṃ baddhasūtadravopari /Context
RAdhy, 1, 230.1
  madhyaphāḍyāśca cūrṇena hemarājir bhaved dhruvam /Context
RAdhy, 1, 231.1
  nāgarājistu sāmānyā mākṣikī madhyamā smṛtā /Context
RAdhy, 1, 231.2
  uttamā ghoṣarājiśca yaḥ prakāśāttaduttamā //Context
RAdhy, 1, 235.2
  stokaḥ prakāśarājiḥ syāt prathamā parikīrtitā //Context
RAdhy, 1, 237.2
  ghoṣarājir bhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe //Context
RAdhy, 1, 239.2
  tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā //Context
RAdhy, 1, 242.1
  nāgarājir bhavecceyam rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ /Context
RAdhy, 1, 242.1
  nāgarājir bhavecceyam rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ /Context
RAdhy, 1, 242.2
  tajjaiśca rājirekaikā jāryā cāṣṭaguṇā rasāt //Context
RAdhy, 1, 343.2
  hemarājestato vallyā daśa kṣepyāḥ puṭe puṭe //Context
RAdhy, 1, 344.2
  hemarājeśca sūtena karṣo jīrṇaścatuḥpuṭaḥ //Context
RAdhy, 1, 348.2
  ekāṅgulāni saṃlipya jīrṇahemākhyarājinā //Context
RAdhy, 1, 353.1
  daśaghnaṃ gandhakaṃ tailaṃ hemarājeśca karṣakaḥ /Context