Fundstellen

ÅK, 1, 25, 34.2
  pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam //Kontext
ÅK, 1, 25, 63.1
  śikhitrair navabhiḥ samyagbhastrābhyāṃ pradhametkhalu /Kontext
ÅK, 1, 26, 211.2
  āpūrya kokilaiḥ koṣṭhīṃ pradhamedekabhastrayā //Kontext
ÅK, 1, 26, 214.2
  śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ //Kontext
RCūM, 10, 45.2
  samyag drutaṃ samāhṛtya dvivāraṃ pradhamet punaḥ //Kontext
RCūM, 10, 119.2
  mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ //Kontext
RCūM, 10, 123.2
  mūṣopari śikhitrāṃśca prakṣipya pradhamed dṛḍham //Kontext
RCūM, 11, 61.1
  śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamet tadanantaram /Kontext
RCūM, 14, 187.2
  nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham //Kontext
RCūM, 14, 195.1
  nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam /Kontext
RCūM, 16, 67.1
  pradhmāto'pi na yātyeva naiva kiṃcitprahīyate /Kontext
RCūM, 5, 137.1
  āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /Kontext
RCūM, 5, 140.1
  śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ /Kontext
RMañj, 3, 29.1
  pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai /Kontext
RPSudh, 10, 34.1
  pūrayetkokilaistāṃ tu bhastrikāṃ pradhametkhalu /Kontext
RPSudh, 10, 37.2
  āpūrya kokilair gartaṃ pradhamedekabhastrayā /Kontext
RPSudh, 10, 39.1
  gartamāpūrya cāṃgāraiḥ pradhamedvaṃkanālataḥ /Kontext
RPSudh, 5, 127.1
  pradhmāte kharpare jvālā sitā nīlā bhavedyadā /Kontext
RRÅ, R.kh., 5, 12.1
  pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ /Kontext
RRS, 10, 42.1
  āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /Kontext
RRS, 10, 44.2
  śikhitrāṃstatra nikṣipya pradhamed vaṅkanālataḥ /Kontext
RRS, 2, 35.1
  samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam /Kontext
RRS, 2, 151.2
  mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ //Kontext
RRS, 2, 158.1
  mūṣopari śikhitrāṃśca prakṣipya pradhameddṛḍham /Kontext
RRS, 3, 100.1
  śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamettadanantaram /Kontext
RRS, 5, 221.2
  nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham //Kontext
RRS, 5, 229.1
  nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam /Kontext
RRS, 8, 34.0
  pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam //Kontext