Fundstellen

ÅK, 1, 25, 79.2
  drāvyadravyanibhā jvālā dṛśyate dhamane yadā //Kontext
ÅK, 2, 1, 18.2
  sāgnim utpalakaiḥ pūrṇameva drāvya samuddharet //Kontext
ÅK, 2, 1, 19.1
  taddhuttūradravaiḥ piṣṭvā śuṣkaṃ drāvyaṃ ca pūrvavat /Kontext
ÅK, 2, 1, 25.2
  tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ //Kontext
ÅK, 2, 1, 25.2
  tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ //Kontext
ÅK, 2, 1, 28.1
  ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /Kontext
BhPr, 2, 3, 75.1
  mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ /Kontext
RArṇ, 11, 9.1
  garbhasthaṃ drāvayitvā tu tato bāhyadrutiṃ dravet /Kontext
RArṇ, 11, 84.2
  tato'pi sarvasattvāni drāvayet sūtagarbhataḥ //Kontext
RArṇ, 12, 11.2
  punastaṃ gandhakaṃ sākṣāddrāvayitvā drutaṃ kuru //Kontext
RArṇ, 12, 42.3
  drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam //Kontext
RArṇ, 12, 67.2
  pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā /Kontext
RArṇ, 12, 131.1
  kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru /Kontext
RArṇ, 14, 124.1
  vaṅgaṃ tu drāvayet paścāt bhāṇḍe caiva tu mṛnmaye /Kontext
RArṇ, 16, 8.1
  baddhaṃ mahārasaṃ devi drāvayet pādayogataḥ /Kontext
RArṇ, 16, 8.2
  drutapāde tato deyaṃ drāvayitvā punardravet //Kontext
RArṇ, 17, 137.1
  sāmudragairikāliptaṃ drāvitaṃ mṛdutāṃ vrajet /Kontext
RArṇ, 6, 20.2
  drāvayedgaganaṃ devi lohāni sakalāni ca //Kontext
RArṇ, 6, 46.1
  yatsākṣāddrāvayellohaṃ tat kāntaṃ drāvakaṃ bhavet /Kontext
RArṇ, 7, 68.1
  karañjairaṇḍatailena drāvayitvājadugdhake /Kontext
RArṇ, 7, 104.1
  nāgena kṣārarājena drāvitaṃ śuddhimicchati /Kontext
RArṇ, 7, 118.2
  drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet //Kontext
RArṇ, 7, 119.0
  akhilāni ca sattvāni drāvayet tatprabhāvataḥ //Kontext
RArṇ, 7, 134.2
  āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ //Kontext
RArṇ, 7, 135.0
  dantīdanto viśeṣeṇa drāvayet salilaṃ yathā //Kontext
RArṇ, 7, 136.2
  prativāpena lohāni drāvayet salilopamam //Kontext
RCint, 3, 137.2
  drāvitaṃ tārabījaṃ tu hy ekaviṃśativārakam //Kontext
RCint, 6, 9.2
  nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati /Kontext
RCint, 8, 96.2
  drāvayati lohadoṣān vahṇirnavanītapiṇḍamiva //Kontext
RCūM, 10, 46.2
  madhutailavasājyeṣu drāvitaṃ parivāpitam //Kontext
RCūM, 11, 11.2
  gandhako drāvito bhṛṅgarase kṣipto viśudhyati //Kontext
RCūM, 11, 47.2
  drāvite tripale tāmre kṣipettālakapoṭṭalīm //Kontext
RCūM, 13, 23.1
  vihitāṃ kajjalīṃ samyak drāvayitvā yathā purā /Kontext
RCūM, 14, 45.1
  tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /Kontext
RCūM, 14, 92.1
  yatspṛṣṭvā drāvayellohaṃ suvarṇādyamaśeṣataḥ /Kontext
RCūM, 14, 134.1
  drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /Kontext
RCūM, 4, 80.1
  drāvyadravyanibhā jvālā dṛśyate dhamane yadā /Kontext
RHT, 13, 7.2
  śatavāpyaṃ yadvahnau drāvitaṃ hi bījaṃ viśuddhamidaṃ //Kontext
RKDh, 1, 1, 103.2
  tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ /Kontext
RMañj, 3, 3.1
  ete uparasāḥ proktāḥ śodhyā drāvyāśca mārayet /Kontext
RMañj, 5, 17.2
  bhāgena kṣārarājena drāvitaṃ śuddhimicchatā //Kontext
RMañj, 5, 44.2
  ābhīraṃ śodhayedādau drāvayeddhaṇḍikāntare //Kontext
RPSudh, 1, 146.2
  drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān //Kontext
RPSudh, 1, 147.1
  pārado 'nyatame pātre drāvite 'tra niyojitaḥ /Kontext
RPSudh, 3, 56.1
  kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre /Kontext
RPSudh, 4, 59.2
  tebhyo yaddrāvitaṃ lohaṃ romakaṃ tatpracakṣate //Kontext
RPSudh, 4, 62.1
  himādrau labhyate duḥkhād yaḥ spṛṣṭo drāvayedayaḥ /Kontext
RPSudh, 5, 89.1
  ṭaṃkaṇena samāyuktaṃ drāvitaṃ mūṣayā yadā /Kontext
RPSudh, 5, 123.2
  drāvito ḍhālitaḥ samyak kharparaḥ pariśudhyati //Kontext
RRÅ, R.kh., 5, 3.0
  ete uparasāḥ śodhyāḥ māryā drāvyāḥ puṭe kvacit //Kontext
RRÅ, R.kh., 8, 2.2
  ete dvādaśadhā śodhyā māryā drāvyāḥ puṭādiṣu //Kontext
RRÅ, R.kh., 8, 33.1
  nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhim ṛcchati /Kontext
RRÅ, R.kh., 8, 74.2
  nāgapatraṃ tu taṃ śuṣkaṃ drāvayitvā niṣecayet //Kontext
RRÅ, R.kh., 8, 86.2
  tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet //Kontext
RRÅ, V.kh., 10, 2.1
  tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ /Kontext
RRÅ, V.kh., 10, 37.1
  drāvitaṃ tārabījaṃ tu ekaviṃśativārakam /Kontext
RRÅ, V.kh., 10, 90.1
  samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam /Kontext
RRÅ, V.kh., 12, 13.2
  drāvitaṃ nālamūṣāyāṃ pakvabījarasānvitam //Kontext
RRÅ, V.kh., 14, 27.2
  caṃdrārke drāvite yojyaṃ sahasrāṃśena kāṃcanam //Kontext
RRÅ, V.kh., 14, 52.2
  śuddhaṃ vā drāvitaṃ nāgaṃ vedhaṃ syātkrāmaṇena vai /Kontext
RRÅ, V.kh., 14, 66.1
  tatkhoṭaṃ drāvite svarṇe vāhyaṃ daśaguṇaiḥ śanaiḥ /Kontext
RRÅ, V.kh., 15, 2.2
  triguṇaṃ vāhayetsvarṇaṃ drāvitaṃ tu dhaman dhaman //Kontext
RRÅ, V.kh., 15, 6.1
  tāpyasattvaṃ suvarṇaṃ ca samāṃśaṃ drāvayettataḥ /Kontext
RRÅ, V.kh., 15, 16.1
  garbhadrāvitabījāttu sūtamatra vinikṣipet /Kontext
RRÅ, V.kh., 15, 17.1
  tāpyasattvābhrayoḥ sattvaṃ dvaṃdvitaṃ drāvayetpunaḥ /Kontext
RRÅ, V.kh., 15, 22.2
  samāṃśe vimale tāmre drāvite vāhayeddhaman /Kontext
RRÅ, V.kh., 15, 24.2
  pūrvadvaṃdvitakhoṭasya drāvitasya punaḥ punaḥ //Kontext
RRÅ, V.kh., 15, 34.1
  ityevaṃ drāvitaṃ jāryaṃ yāvad bījasamaṃ rase /Kontext
RRÅ, V.kh., 15, 38.2
  tanmadhye sūtanāgaṃ tu drāvitaṃ saptadhā kṣipet //Kontext
RRÅ, V.kh., 15, 51.1
  mūṣāyantragataṃ drāvyaṃ pūrvavat svedanena vai /Kontext
RRÅ, V.kh., 15, 51.2
  jīrṇe bījaṃ punardattvā drāvyaṃ garbhe'tha jārayet //Kontext
RRÅ, V.kh., 15, 55.0
  daśāhānte samuddhṛtya drāvitaṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 15, 63.1
  pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet /Kontext
RRÅ, V.kh., 15, 68.1
  pūrvavad drāvitaṃ khalve mūṣāyantre ca pūrvavat /Kontext
RRÅ, V.kh., 15, 77.2
  pūrvavad drāvitaṃ jāryaṃ krameṇānena ṣaḍguṇam //Kontext
RRÅ, V.kh., 15, 90.2
  drāvayet dravagarbhe tu tadvajjāryaṃ krameṇa vai //Kontext
RRÅ, V.kh., 15, 98.2
  taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet //Kontext
RRÅ, V.kh., 15, 104.1
  pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet /Kontext
RRÅ, V.kh., 15, 104.2
  anena kramayogena drāvyaṃ jāryaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 15, 107.0
  daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 15, 109.2
  garbhadrāvaṇabījaṃ ca pūrvavad drāvitaṃ kramāt //Kontext
RRÅ, V.kh., 15, 112.2
  pūrvavaddrāvitaṃ garbhe tārabījaṃ tu jārayet //Kontext
RRÅ, V.kh., 15, 120.1
  jīrṇe bījaṃ punardrāvyaṃ jārayed drāvayetpunaḥ /Kontext
RRÅ, V.kh., 15, 120.1
  jīrṇe bījaṃ punardrāvyaṃ jārayed drāvayetpunaḥ /Kontext
RRÅ, V.kh., 15, 126.1
  pūrvavaddrāvitaṃ jāryaṃ triguṇaṃ tu yadā bhavet /Kontext
RRÅ, V.kh., 16, 25.1
  jārayed drāvitaṃ garte mūṣāyantre tu pūrvavat /Kontext
RRÅ, V.kh., 16, 54.1
  yojayellakṣabhāgena caṃdrārke drāvite tu tam /Kontext
RRÅ, V.kh., 16, 62.1
  pūrvavad drāvitaṃ garte kramājjāryaṃ caturguṇam /Kontext
RRÅ, V.kh., 16, 70.2
  anena vedhayettāmraṃ drāvitaṃ śatamāṃśataḥ /Kontext
RRÅ, V.kh., 17, 25.1
  mardayitvārdhayāmaṃ taṃ drāvyaṃ pātālayaṃtrakaiḥ /Kontext
RRÅ, V.kh., 17, 48.2
  tattailaṃ drāvite svarṇe kṣiped drutimavāpnuyāt //Kontext
RRÅ, V.kh., 17, 52.1
  anena drāvite hemni vāpo deyaḥ punaḥ punaḥ /Kontext
RRÅ, V.kh., 18, 89.1
  drāvayejjārayettadvattāvadrasakasatvakam /Kontext
RRÅ, V.kh., 18, 89.2
  pūrvavad drāvitaṃ jāryaṃ mūṣāyantre tu tat kramāt //Kontext
RRÅ, V.kh., 18, 90.1
  garbhadrāvaṇakaṃ bījaṃ drāvitaṃ jārayetpunaḥ /Kontext
RRÅ, V.kh., 18, 168.1
  drāvitaṃ mauktikaṃ vātha pūrvavajjārayeddhaman /Kontext
RRÅ, V.kh., 18, 172.1
  drāvitaṃ cendranīlaṃ vā nīlaṃ ca drāvitaṃ kramāt /Kontext
RRÅ, V.kh., 18, 172.1
  drāvitaṃ cendranīlaṃ vā nīlaṃ ca drāvitaṃ kramāt /Kontext
RRÅ, V.kh., 18, 172.3
  ityevaṃ jārayennīlaṃ drāvitaṃ kaṭhinaṃ tu vā //Kontext
RRÅ, V.kh., 18, 173.3
  jāryaṃ vā drāvitaṃ tattu yathā cābhradrutiḥ purā //Kontext
RRÅ, V.kh., 18, 175.1
  kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai /Kontext
RRÅ, V.kh., 19, 19.1
  sūkṣmamuktāphalānyādau drāvayetpūrvayogataḥ /Kontext
RRÅ, V.kh., 19, 50.1
  palānāṃ dviśataṃ nāgaṃ drāvayellohabhājane /Kontext
RRÅ, V.kh., 19, 74.2
  drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet //Kontext
RRÅ, V.kh., 20, 31.1
  nāgaṃ tāraṃ samaṃ drāvyaṃ taccūrṇaṃ palamātrakam /Kontext
RRÅ, V.kh., 20, 74.2
  tattāraṃ padmarāgābhaṃ jāyate drāvayetpunaḥ //Kontext
RRÅ, V.kh., 20, 107.2
  drāvyaṃ drāvyaṃ punaḥ kṣepyaṃ yāvadvāraṃ śṛtaṃ bhavet //Kontext
RRÅ, V.kh., 20, 107.2
  drāvyaṃ drāvyaṃ punaḥ kṣepyaṃ yāvadvāraṃ śṛtaṃ bhavet //Kontext
RRÅ, V.kh., 3, 72.2
  tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ //Kontext
RRÅ, V.kh., 3, 72.2
  tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ //Kontext
RRÅ, V.kh., 3, 75.1
  ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /Kontext
RRÅ, V.kh., 3, 106.1
  drāvite nāgavaṅge ca pacettadvadviśuddhaye /Kontext
RRÅ, V.kh., 4, 57.1
  drāvayetkharpare nāgaṃ pādāṃśaṃ tatra nikṣipet /Kontext
RRÅ, V.kh., 4, 97.1
  udghāṭaṃ drāvayettaṃ ca drutamājye vinikṣipet /Kontext
RRÅ, V.kh., 5, 4.2
  svarṇaṃ tāraṃ samaṃ drāvyaṃ tena patrāṇi kārayet //Kontext
RRÅ, V.kh., 5, 34.2
  aṣṭavarṇasuvarṇasya drāvitasya daśāṃśataḥ //Kontext
RRÅ, V.kh., 5, 55.1
  drāvayitvā kṣipettaile putrajīvotthite punaḥ /Kontext
RRÅ, V.kh., 6, 14.1
  secayed uddharet paścāt prakaṭaṃ drāvayetpunaḥ /Kontext
RRÅ, V.kh., 6, 14.2
  śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet //Kontext
RRÅ, V.kh., 6, 24.2
  drāvitaṃ drāvitaṃ kṣepyamekaviṃśativārakam //Kontext
RRÅ, V.kh., 6, 24.2
  drāvitaṃ drāvitaṃ kṣepyamekaviṃśativārakam //Kontext
RRÅ, V.kh., 6, 45.1
  sa sūto jāyate khoṭaścandrārke drāvite kṣipet /Kontext
RRÅ, V.kh., 6, 48.1
  taddrave pūrvaśulbaṃ tu drāvitaṃ drāvitaṃ kṣipet /Kontext
RRÅ, V.kh., 6, 48.1
  taddrave pūrvaśulbaṃ tu drāvitaṃ drāvitaṃ kṣipet /Kontext
RRÅ, V.kh., 6, 61.1
  drāvyaṃ prakaṭamūṣāyāṃ putrajīvotthatailake /Kontext
RRÅ, V.kh., 6, 61.2
  ḍhālayecca punardrāvyamevaṃ kuryāttrisaptadhā //Kontext
RRÅ, V.kh., 6, 99.2
  anena pūrvavatkhoṭaṃ drāvitaṃ yojayecchanaiḥ //Kontext
RRÅ, V.kh., 7, 59.1
  tasmāccaturguṇaṃ nāgaṃ śuddhaṃ taddrāvitaṃ pṛthak /Kontext
RRÅ, V.kh., 7, 99.2
  anena pūrvakhoṭe tu drāvitaṃ rañjayet kramāt //Kontext
RRÅ, V.kh., 7, 104.1
  taddeyaṃ drāvite svarṇe śatavāraṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 8, 10.2
  ādāya drāvayed bhūmau pūrvatailena secayet //Kontext
RRÅ, V.kh., 8, 13.1
  nāgaṃ vaṅgaṃ samaṃ drāvyaṃ taccūrṇaṃ palapañcakam /Kontext
RRÅ, V.kh., 8, 63.1
  drutasūtena saṃyuktaṃ drāvayet pūrvavat kramāt /Kontext
RRÅ, V.kh., 8, 74.3
  athavā drāvitaṃ vaṅgaṃ tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 96.2
  tāmrapatrāṇi saṃlipya drāvayetpattrayetpunaḥ //Kontext
RRÅ, V.kh., 8, 104.3
  tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet //Kontext
RRÅ, V.kh., 8, 106.1
  tāraṃ baṃgaṃ tathā kāṃsyaṃ samaṃ drāvyaṃ saṭaṅkaṇam /Kontext
RRÅ, V.kh., 8, 111.2
  tritayaṃ tu samāvartya tāmrāre drāvite same //Kontext
RRÅ, V.kh., 8, 128.0
  tārārdhaṃ ca drutaṃ drāvyaṃ śuddhaṃ bhavati pūrvavat //Kontext
RRÅ, V.kh., 8, 133.2
  śigrumūlapraliptāyāṃ mūṣāyāṃ drāvayettataḥ //Kontext
RRÅ, V.kh., 8, 135.2
  raupye vā yadi vā svarṇe drāvite śatamāṃśataḥ //Kontext
RRÅ, V.kh., 9, 80.1
  khoṭatulyaṃ śuddhahema sarvamekatra drāvayet /Kontext
RRÅ, V.kh., 9, 116.2
  proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat //Kontext
RRÅ, V.kh., 9, 131.1
  ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti /Kontext
RRS, 11, 97.2
  puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam //Kontext
RRS, 2, 36.1
  madhutailavasājyeṣu drāvitaṃ parivāpitam /Kontext
RRS, 3, 24.1
  gandhako drāvito bhṛṅgarase kṣipto viśudhyati /Kontext
RRS, 3, 90.1
  drāvite triphale tāmre kṣipettālakapoṭalīm /Kontext
RRS, 5, 49.1
  tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /Kontext
RRS, 5, 89.0
  sākṣād yaddrāvayellohaṃ tatkāntaṃ drāvakaṃ bhavet //Kontext
RRS, 5, 156.1
  drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /Kontext
RRS, 8, 59.1
  drāvyadravyanibhā jvālā dṛśyate dhamane yadā /Kontext
ŚdhSaṃh, 2, 11, 38.1
  mṛtpātre drāvite nāge lohadarvyā pracālayet /Kontext
ŚdhSaṃh, 2, 11, 40.2
  mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ //Kontext