Fundstellen

ÅK, 1, 26, 45.1
  kṣiptvā paṭṭādikaṃ ruddhvā pākaḥ syādgarbhayantrakam /Kontext
BhPr, 2, 3, 155.2
  paṭṭāvṛteṣu caiteṣu sūtaṃ prakṣipya kāñjike //Kontext
RArṇ, 12, 22.0
  tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ //Kontext
RArṇ, 12, 203.1
  bhālapaṭṭāttatastasya nipetuḥ svedabindavaḥ /Kontext
RArṇ, 17, 49.1
  pañcadrāvakasaṃyuktāṃ śilāpaṭṭena peṣayet /Kontext
RājNigh, 13, 12.1
  dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe /Kontext
RājNigh, 13, 172.1
  ghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam /Kontext
RCūM, 10, 50.2
  bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam //Kontext
RPSudh, 5, 49.2
  peṣaṇaṃ tu prakartavyaṃ śilāpaṭṭena yatnataḥ //Kontext
RRS, 2, 37.1
  paṭṭacūrṇaṃ vidhāyātha goghṛtena pariplutam /Kontext
RRS, 2, 48.1
  bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam /Kontext