References

ÅK, 1, 26, 193.2
  raktavargeṇa saṃmiśrā raktavargapariplutā //Context
ÅK, 1, 26, 194.2
  śuklavargeṇa saṃmiśrā śuklavargapariplutā //Context
ÅK, 1, 26, 195.2
  viḍvargeṇa tu saṃmiśrā viḍvargeṇa pariplutā //Context
ÅK, 1, 26, 196.2
  kṣāravargeṇa saṃmiśrā kṣāravargapariplutā //Context
ÅK, 2, 1, 44.2
  tataḥ sūtreṇa saṃveṣṭya goghṛtena pariplutām //Context
RArṇ, 4, 44.1
  raktavargeṇa sammiśrā raktavargapariplutā /Context
RArṇ, 4, 45.1
  śuklavargeṇa sammiśrā śuklavargapariplutā /Context
RArṇ, 6, 18.2
  umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ /Context
RArṇ, 6, 28.2
  dārvīmaricasaṃmiśraṃ maurvīrasapariplutam //Context
RArṇ, 6, 85.2
  vaikrāntaṃ tālakaṃ cāpi vajrīkṣīrapariplutam //Context
RArṇ, 7, 9.1
  kadalīkandatulasīnāraṅgāmlapariplutam /Context
RCint, 6, 57.1
  pariplutaṃ dāḍimapatravārā lauhaṃ rajaḥ svalpakaṭorikāyām /Context
RCūM, 10, 22.2
  paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam //Context
RKDh, 1, 1, 215.1
  raktavargeṇa saṃmiśrā raktavargapariplutā /Context
RKDh, 1, 1, 216.1
  śuklavargeṇa saṃmiśrā śuklavargapariplutā /Context
RPSudh, 3, 10.1
  vigatadoṣakṛtau rasagaṃdhakau tadanu luṅgarasena pariplutau /Context
RPSudh, 5, 31.2
  gālitaṃ vastrakhaṇḍena ghṛtena ca pariplutam //Context
RRÅ, V.kh., 13, 3.1
  peṭārīmūlajaṃbīradrāvairvāpyaṃ pariplutam /Context
RRS, 2, 37.1
  paṭṭacūrṇaṃ vidhāyātha goghṛtena pariplutam /Context