Fundstellen

RPSudh, 1, 33.2
  triguṇena suvastreṇa bhūrjapatreṇa veṣṭayet //Kontext
RPSudh, 1, 111.2
  dṛḍhe caturguṇe vastre kṣiptvādhaḥ pīḍanādrasaḥ //Kontext
RPSudh, 10, 13.1
  vastrāṃgāratuṣās tulyās taccaturguṇamṛttikā /Kontext
RPSudh, 2, 8.2
  tata uddhṛtya vastreṇa baṃdhanaṃ kārayed bhiṣak //Kontext
RPSudh, 2, 14.1
  vastreṇa baṃdhanaṃ kṛtvā phale dhaurte niveśayet /Kontext
RPSudh, 2, 38.2
  āsāṃ niyāmikānāṃ ca rasaṃ vastreṇa gālayet //Kontext
RPSudh, 2, 78.1
  vastreṇa poṭalīṃ baddhvā svedayenniṃbukadravaiḥ /Kontext
RPSudh, 4, 53.1
  śītībhūtaṃ doṣahīnaṃ tadeva kṛtvā cūrṇaṃ gālitaṃ vastrakhaṇḍe /Kontext
RPSudh, 4, 86.2
  tataḥ śaṇabhavenāpi vastreṇācchādya gartakam //Kontext
RPSudh, 5, 31.2
  gālitaṃ vastrakhaṇḍena ghṛtena ca pariplutam //Kontext
RPSudh, 5, 85.2
  dinaikaṃ gharṣayitvā tu dṛḍhavastreṇa gālayet //Kontext
RPSudh, 5, 86.1
  vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ /Kontext
RPSudh, 5, 98.2
  saṃgālya yatnato vastrātsthāpayetkūpikāntare //Kontext
RPSudh, 6, 11.2
  yā lepitā śvetavastre raṅgabandhakarī hi sā //Kontext
RPSudh, 6, 35.1
  ghaṭīmadhye payaḥ kṣiptvā mukhe vastraṃ prabandhayet /Kontext
RPSudh, 6, 35.2
  vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ //Kontext
RPSudh, 6, 48.2
  vastre vitastimātre tu gaṃdhacūrṇaṃ satailakam //Kontext
RPSudh, 7, 61.1
  vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam /Kontext