Fundstellen

ÅK, 1, 25, 35.1
  cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /Kontext
ÅK, 1, 25, 35.2
  niryātaṃ mardanādvastrāddhānyābhramiti kathyate //Kontext
ÅK, 1, 26, 92.2
  susaṃdhisaṃdhitaṃ kṛtvā vastramṛttikālepanam //Kontext
ÅK, 1, 26, 162.2
  vastrāṅgāratuṣās tulyās taccaturguṇamṛttikā //Kontext
ÅK, 1, 26, 185.2
  tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā //Kontext
ÅK, 2, 1, 14.1
  sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /Kontext
ÅK, 2, 1, 17.2
  ruddhvā vastreṇa tadvaktraṃ gandhacūrṇaṃ tata upari //Kontext
ÅK, 2, 1, 23.1
  kṣiptvā tasya mukhaṃ baddhvā svacchavastreṇa buddhimān /Kontext
ÅK, 2, 1, 24.1
  taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhāpayet /Kontext
ÅK, 2, 1, 37.1
  athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Kontext
ÅK, 2, 1, 37.2
  gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tām //Kontext
ÅK, 2, 1, 44.1
  vastre nikṣipya tadvastraṃ kārayedvartikāṃ dṛḍhām /Kontext
ÅK, 2, 1, 44.1
  vastre nikṣipya tadvastraṃ kārayedvartikāṃ dṛḍhām /Kontext
ÅK, 2, 1, 53.2
  vastre caturguṇe baddhvā ḍolāyantre dinaṃ pacet //Kontext
ÅK, 2, 1, 67.2
  sarvato'ṅgulamānena limpedvastre mṛdā dṛḍham //Kontext
ÅK, 2, 1, 312.1
  udāvartakrimighnaṃ ca biḍavadvastraśodhanam /Kontext