References

RAdhy, 1, 31.2
  vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ //Context
RAdhy, 1, 52.2
  muktvā kaṭāhabundhe tāṃ pradadyād vastrasampuṭam /Context
RAdhy, 1, 52.3
  vastrāntāni mṛdā limpej jāritānīva bundhake //Context
RAdhy, 1, 53.2
  kaṇṭhaṃ kaṭāhabandhaṃ ca limped vastraṃ mṛdā tathā //Context
RAdhy, 1, 72.2
  kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm //Context
RAdhy, 1, 73.1
  kāṣṭhe vastraṃ ca badhnīyān na spṛśetkāñjikaṃ yathā /Context
RAdhy, 1, 79.1
  vastraṃ catuṣpuṭaṃ kṛtvā khagenāpi puṭīkṛtam /Context
RAdhy, 1, 193.1
  jārye tu jārite sūte vastreṇa gālite sati /Context
RAdhy, 1, 193.2
  vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ //Context
RAdhy, 1, 194.1
  punarjāritajārye tu vastrān niḥśeṣanirgate /Context
RAdhy, 1, 195.1
  jālaṃ kārayatā sūte vastrānniḥsarate punaḥ /Context
RAdhy, 1, 262.1
  gadyāṇe vastramātraṃ ca prakṣiped bhekacūrṇakam /Context
RAdhy, 1, 309.2
  vartayitvā raso grāhyo vastrapūto hi nirmalaḥ //Context
RAdhy, 1, 316.2
  bhasmībhūtaṃ tu vastrāṇi cūrṇaṃ kṣepyaṃ ca kumpake //Context
RAdhy, 1, 341.1
  sandhau vastraṃ mṛdā liptvā caturbhiḥ chāṇakaiḥ puṭam /Context
RAdhy, 1, 376.2
  dolāyantre tathā kāryā vastraṃ bundhe lagenna hi //Context
RAdhy, 1, 429.2
  niścotyaiva raso grāhyo vastraśuddho 'tinirgulaḥ //Context