Fundstellen

RKDh, 1, 1, 65.5
  nyubjam uccair vastrabaddhaṃ mukhaṃ mallapidhānakam //Kontext
RKDh, 1, 1, 66.1
  vastrāntaḥsthaṃ dravyacūrṇaṃ dravībhūya pated adhaḥ /Kontext
RKDh, 1, 1, 67.1
  tanmukhe kācakūpī vā sādhaśchidrā savastrabhṛt /Kontext
RKDh, 1, 1, 89.1
  savastrakuṭṭitamṛdā liptāṅgīṃ ca viśoṣitām /Kontext
RKDh, 1, 1, 170.1
  tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā /Kontext
RKDh, 1, 1, 179.2
  tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśena mṛttikām //Kontext
RKDh, 1, 1, 222.2
  saṃdhiṃ vilepayed yatnānmṛdā vastreṇa caiva hi //Kontext
RKDh, 1, 1, 225.3
  tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ /Kontext
RKDh, 1, 1, 225.4
  vastrakhaṇḍaṃ tu saṃpradāyātsaptaiva /Kontext
RKDh, 1, 1, 225.11
  tuṣaṃ bhāgadvayaṃ grāhyaṃ bhāgaikaṃ vastrakhaṇḍakam /Kontext
RKDh, 1, 1, 253.2
  gālayedvastramadhye tu khalvamadhye nidhāya ca //Kontext
RKDh, 1, 1, 260.1
  jīrṇasūkṣmasya vastrasya kuryātkhaṇḍadvayaṃ budhaḥ /Kontext
RKDh, 1, 1, 262.2
  khaṇḍamekaṃ tu vastrasya madhye chidrasamanvitam //Kontext
RKDh, 1, 1, 264.2
  punastathā vastrakhaṇḍadvayena viniyojayet //Kontext
RKDh, 1, 2, 25.1
  śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt /Kontext