References

RArṇ, 11, 42.2
  tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet //Context
RArṇ, 11, 67.1
  iṣṭikāguḍadagdhorṇārājīsaindhavadhūmajaiḥ /Context
RArṇ, 11, 122.3
  puṭettu jāritastāvat yāvat kando na dahyate //Context
RArṇ, 11, 131.1
  kuliśena puṭe dagdhe karṣvagnau tena mardayet /Context
RArṇ, 11, 132.1
  sudagdhaśaṅkhanābhiśca mātuluṅgarasaplutaḥ /Context
RArṇ, 12, 150.1
  śastracchinnā mahādevi dagdhā vā pāvakena tu /Context
RArṇ, 12, 150.2
  prarohati kṣaṇāddivyā dagdhā chinnā mahauṣadhī //Context
RArṇ, 15, 167.2
  mūṣālepaḥ pradātavyo dagdhaśaṅkhādicūrṇakaḥ //Context
RArṇ, 17, 141.2
  kṛtvā palāśapatre tu taddahenmṛduvahninā //Context
RArṇ, 4, 31.1
  dagdhadhānyatuṣopetā mṛttikā koṣṭhikāvidhau /Context
RArṇ, 4, 32.1
  gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Context
RArṇ, 4, 32.1
  gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Context
RArṇ, 4, 32.1
  gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Context
RArṇ, 4, 32.2
  ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //Context
RArṇ, 4, 35.1
  gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Context
RArṇ, 4, 35.1
  gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Context
RArṇ, 4, 35.1
  gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Context
RArṇ, 4, 36.1
  dagdhāṅgārasya ṣaḍbhāgā bhāgaikā kṛṣṇamṛttikā /Context
RArṇ, 4, 37.1
  tuṣaṃ vastrasamaṃ dagdhaṃ mṛttikā caturaṃśikā /Context
RArṇ, 7, 12.2
  vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti //Context
RArṇ, 8, 75.2
  dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet //Context
RArṇ, 9, 11.2
  dagdhakāṇḍais tilānāṃ tu pañcāṅgaṃ mūlakasya ca //Context