Fundstellen

RRÅ, R.kh., 8, 56.2
  saptāṃśena punardagdhaṃ dattvā drāvaiśca peṣayet //Kontext
RRÅ, R.kh., 9, 2.3
  pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau /Kontext
RRÅ, V.kh., 10, 54.1
  dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /Kontext
RRÅ, V.kh., 10, 62.1
  dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /Kontext
RRÅ, V.kh., 10, 64.2
  śigrumūladravais tadvad dagdhaṃ śaṅkhaṃ vibhāvayet //Kontext
RRÅ, V.kh., 10, 72.2
  pañcāṅgaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam //Kontext
RRÅ, V.kh., 11, 12.1
  gṛhadhūmeṣṭikācūrṇaṃ dagdhorṇā lavaṇaṃ guḍam /Kontext
RRÅ, V.kh., 14, 11.1
  iṣṭikā guḍadagdhorṇā gṛhadhūmaṃ ca sarjikā /Kontext
RRÅ, V.kh., 18, 155.2
  liptvā kaṃdaṃ puṭe pacyādyathā kaṃdo na dahyate //Kontext
RRÅ, V.kh., 18, 167.1
  sudagdhāṃ śaṅkhanābhiṃ tu mātuliṃgarasairdinam /Kontext
RRÅ, V.kh., 19, 33.1
  dagdhaśaṃkhaṃ ca daradaṃ samaṃ cūrṇaṃ prakalpayet /Kontext
RRÅ, V.kh., 19, 38.1
  dagdhaḥ śaṃkhaḥ sasindūraṃ samāṃśaṃ cūrṇayettataḥ /Kontext
RRÅ, V.kh., 19, 111.1
  puṭet tṛṇāgninā tāvadyāvadgaṃdho na dahyate /Kontext
RRÅ, V.kh., 2, 4.2
  śigrumokṣapalāśaṃ ca sarvamantaḥpuṭe dahet //Kontext
RRÅ, V.kh., 3, 18.3
  tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśā ca mṛttikā /Kontext
RRÅ, V.kh., 3, 20.2
  sarvatulyaṃ tuṣaṃ dagdhaṃ sarvaṃ toyaiśca mardayet //Kontext
RRÅ, V.kh., 3, 22.1
  gārā dagdhāstuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RRÅ, V.kh., 3, 22.1
  gārā dagdhāstuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RRÅ, V.kh., 3, 22.1
  gārā dagdhāstuṣā dagdhā dagdhā valmīkamṛttikā /Kontext
RRÅ, V.kh., 3, 22.2
  gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //Kontext
RRÅ, V.kh., 4, 35.1
  ūrdhvādhaḥ parivartena yathā kando na dahyate /Kontext
RRÅ, V.kh., 6, 17.2
  dagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet //Kontext
RRÅ, V.kh., 7, 18.2
  ruddhvā mṛllavaṇaiḥ sandhiṃ sarvato dagdhaśaṅkhakaiḥ //Kontext