References

RRS, 10, 8.1
  śvetāśmānas tuṣā dagdhāḥ śikhitrāḥ śaṇakharpare /Context
RRS, 10, 10.1
  dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā /Context
RRS, 10, 12.1
  gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /Context
RRS, 11, 17.0
  na yojyo marmaṇi chinne na ca kṣārāgnidagdhayoḥ //Context
RRS, 2, 38.2
  tṛṇaṃ kṣiptvā dahedyāvattāvadvā bharjanaṃ caret //Context
RRS, 2, 79.2
  pañcakroḍapuṭair dagdhaṃ mriyate mākṣikaṃ khalu //Context
RRS, 5, 107.1
  cālayellohadaṇḍena yāvatkṣiptaṃ tṛṇaṃ dahet /Context
RRS, 5, 203.1
  talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām /Context